SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ उत्तराध्यपनसूत्रम् १२ घात-घोर रेतमताडयत् । असौ तु तं न्यहन्मुष्टया, वज्रणेव गिरि हरिः।१०६ । आर्यपुत्रमथो लोह-मुद्रेण जघान सः विरमन्ति हि नाकृत्या-त्कथञ्चिदपि दुर्जनाः।। १०७ । उन्मूलितेन सहसा, महता चन्दनद्रणा । तं वर्द्धिष्णु निहत्योया, सखा तेऽपातयत्ततः का अध्य०१८ १०८गिरिमुत्क्षिप्य यवोथा-ऽचिपदस्योपरि द्रुतम् । क्षणं निश्वेतनो जज्ञे, बाधितस्तेन ते सुहत् ।१०६। लब्धसञ्जस्तु तं शैल-मवधू ॥२५॥ योत्थितो द्रुतम् । आर्यपुत्रो नियुद्धेन योद्धमाङ्खास्त गुह्यकम् । ११० । ततोऽसौ बादुदण्डेन, हत्वा तं खण्डशो व्यधात् । अमरत्वात्तदा ॥ a मृत्यु-माससाद न गुह्यकः । १११ । ततो रसित्वा विरस-मसिताक्षः पलायत । पुरो हि हस्तिमल्लस्य, महिषः स्यात्किपचिरम् । ११२। | वीक्षितुं 'समराश्चर्य-मागताः सुरखेचराः । मौलौ त्वत्सुहृदः पुष्प-वृष्टिं तुष्टा वितेनिरे ।। ११३ । अपरायचे पुरो गच्छं-स्ततोऽसौ नन्दने | वने । ददर्शाष्टौ कनीः शक-महिपीरिव सुन्दराः । ११४ । कटावदक्षनयन-ददृशे ताभिरप्ययम् । अथोपेत्यार्यपुत्रस्ता-स्तद्भावं ज्ञातुमित्यवक् १११ नयनाऽऽनन्दना यूयं, कृतिनः कस्य नन्दनाः । हेतुना केन युष्माभिर्धनमेतदलंकृतम् १ ।११६। ताः प्रोचुर्भानुवेगस्थ, खेचरवा स्य सुता वयम् । इतश्च नातिदूरेस्ति, तत्पुरी प्रियसङ्गमा । ११७ । तामलङ कुत्य विश्राम्ये-त्युक्तस्ताभिः सखा तब । दर्शिताध्वा तदादिष्टन किङ्करेण जगाम ताम् ।११८। उपापरार्णवं भानु-स्तदानीयत सन्ध्यया । उपतातं मुदानायी, सौविदैस्ताभिरप्यसौ ।११३। अभ्युत्थानादिकं. will कृत्वो-चितं सोप्येनमित्यवक् । उद्बह त्वं महाभाग !, ममाष्टौ नन्दना इमाः । १२ । एतासां स प्रियो भावी, योऽसिताक्षं विजेष्यते । इत्यर्चिालिमुनिना, प्रोचे तत्प्रार्थ्यसे मया ।१२११ तेनेत्युक्तस्तव सुइत , परिणिन्ये तदैव ताः । ताभिः सहास्वपीद्वासा-वासे चाऽऽबद्धक कूणः।१२२। तदोत्क्षिप्यासिताक्षोऽमु, निद्राणं गहनेक्षिपत् । तत्र प्रेक्ष्य विनिद्रः स्वं, दध्यौ किमिदमित्ययम् ।१२३। आर्यपुत्रस्ततोऽ १ रणकौतुकम् । २ सौबिदलैः पण्डिताभिर्वा । セントートブーツシーントープトープレーントーマート
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy