SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥ २४ ॥ कथयामि तदन्येन, केनाप्येनां सविस्तराम् i८७| ध्यात्वेति कान्तां बकुल-मत्याहामिति सोऽवदत् । प्रियेऽस्मै मत्कथां तथ्यां वद विज्ञाय विद्यया | ८ | शुभाशये ! शयेऽहं तु निद्राघूर्णितलोचनः 1 इत्युदित्वा रतिगृहं प्रविश्याशेत भूपभूः [et ततो महेन्द्रसिंह सा-वदत्तव सुहृतदा । निन्ये हयेन हृत्वाऽऽशु, कान्तारमतिमीपणम् । ६० । द्वितोयेऽपि दिने तत्र प्रजन् वाजी जवेन सः । तस्थौ मध्यन्दिने कृष्ट्ना, रसनां क्षुत्तृषातुरः ॥ ६१॥ ततः स्तन्धक्रमाच्छ्वासा - पूर्णकण्ठात् श्रमाकुलात् । तस्मादुत्तीर्यार्यपुत्रः, पर्याणमुदतारयत् 1821 - घूर्णित्वाऽश्वस्ततो-ऽपप्तत्, प्राणैश्च मुमुचे द्रुतम् । तृषाकुलः सखा ते तु, 'तदाटीत्परितोऽम्भसे । ६३ । तच्चाप क्वापि न ततः, तृषाक्रान्तः श्रमातुरः । दवदग्धा 1 ताप-तप्तोऽसौ व्याकुलीभवत् ॥६४॥ वीक्ष्य सप्तच्छदं दूरे, गत्वा तस्य तले द्रुतम् । निविष्टोऽयं चणात्क्षोणौ, पपातः भ्रमितेक्षग्यः ॥१५॥ पुण्येन प्रेरितो यक्ष- स्तदासप्तच्छदालयः । सर्वाङ्गेषु सिषेचामुळे, शीतलैर्विमलैर्जलैः । ६६ । प्राप्तसञ्ज्ञस्ततस्तोयं, पीत्वासौ यचढौकितम् । कस्त्वं कुतो जलं चैत-दानीतमिति पृष्टवान् ? | ६७ सोवादीदस्मि यक्षोऽहमिहत्यस्त्वत्कृते कृतिन् । । "सरसः सरसं- नीर - मानयं मानसादिदम् ६८ | सुहत्तवाचे तापोऽयं, मानसे मञ्जनं विना । न मेऽपगन्ता विरह - इवेष्टप्राप्तिमन्तरा । ६६ । तवाभीष्टं करोमीति, प्रोच्यामुः यचराट् ततः । कृत्वा पाणिपुटेऽनैपी - मानसं स्वच्छमानसः । १०० । तत्राऽसु' विहितस्नान-मपनीतपरिश्रमम् । यत्रोऽसिताक्षः प्राग्जन्म - विपक्षः चिप्रमैक्षत । १०१ । क्रोधाध्मातः सोऽथ वाढं विकुर्वन् गुह्यत्र वः । आर्यपुत्राय चिक्षेप, वृक्षमुत्क्षिप्य तत्क्षणम् । १०२ । तमायान्तं निहत्यायं पाणिनाऽपातयत्तरुम् । यक्षस्तमोमयं विश्वं, ततश्वके रजोत्रजैः । १०३ । भीमाट्टहासान् धूमाभ- भूघनान् विकृताकृतीन् । पिशाचांश्च ज्वलज्ज्वालाकरालवदनान् व्यधात् । १०४ । तैरप्यभीतं त्वन्मित्रं, नागपाशैर्बबन्ध सः । तान्सद्योऽत्रोटयदयं, जीर्णरज्जुरिव द्विपः । १०५ । ततो यचः करा १ वल्गाम् । २ तत्राटीत् हर्षप्रोतौ । ३ जक्षाय । ४ सरोवरात् । अध्य०१८ ॥ २४ ॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy