SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२३॥ अध्य०१८ ॥२३॥ Var everGVEGEVENVERVEENEVE तृष्णाश्रमांश्च स । मित्रकतानो नाज्ञासी-योगीव ध्यानतत्परः । ६६ । तस्यैवं भ्राम्यतोऽटव्यां, व्यतीते वत्सरेऽन्यदा । कर्णातिथित्वमगमत्सरसः सारसध्वनिः ७० घ्राणं' चाप्रीणयद्वायुः, कमलामोदमेदुरः । ततः पद्मसरसः किञ्चि-दिहास्तीति विवेद सः।७१। सोऽथ पद्माकरमभि-व्रजन् वीरव्रजाग्रणीः । सद्गीतमिश्रमश्रौषी-द्वेणुवीणाकलक्वणम् । ७२ । ततः प्रमुदीतः प्राज्ञ-पुरोगस्स पुरो गतः । ददर्श दर्शनसुधा-अनं मित्रं वधूवृतम् ।७३। किं मनोविभ्रमः किं वा, सखाऽसौ मे सुखाकरः । सोऽथ ध्यायनिति तदे-त्यश्रोषीद्वन्दिनो वचः।७४। कुरुवंशावतंसश्री- अश्वसेननृपात्मज ! । सनत्कुमार ! सौभाग्य-जितमार ! चिरं जय ७५। निशम्येति प्रमोदाश्र-पृष्टिमेघायितेक्षणः । गत्वा स दृक्पथं सख्युपतत् पादपद्मयोः ७६। अभ्युत्थाय कुमारोऽपि, दोामादाय सादरम् । तमालिलिङ्ग सर्वाङ्ग', 'हर्षात्रैः | स्नपयन्निव ७७। अथाचिन्त्यमिथःसङ्गा-तौ भृशं जातविस्मयौ । हर्षोदञ्चद्रोमहर्षा-वासीनावसनद्वये ।७८ । वीक्षितौ खेचरगणैः, स्मयमानैः सविस्मयैः। क्षणं बाष्पाम्बुपूर्णाक्षी, परस्परमपश्यताम् ।७६। [ युग्मम् ] खेचरीनिकरे त्यक्त-गीतादितुमुले ततः। कुमारः स्वदृशोरथ, प्रमृज्य तमदोवदत् ।। त्वमत्रागाः किमेकाकी, कथं वा मामिहाऽविदः ? । 'अन्तरा मामियन्तं चा-ऽगमयः समयं कथम् १।। पित्रोः का विद्यते "हृद्य !, मद्वियोगवशादशा । पितृभ्यां प्रहितो हन्त, त्वमिहापि किमेककः १ ।२। तेनेति पृष्टः स्निग्धेषु, प्रष्ठो गद्गदयागिरा । महेन्द्रसिंहः सकलं, प्राच्यं वृत्तान्तमब्रवीत् ।८३॥ ततः स्नेहं च धैर्य च, सकएर्णस्तस्य वर्णयन् । कुमारोऽकारयत् स्नान-भोजनादि वधू| जनैः।४। महेन्द्रोऽथ कुमारेन्द्र-मित्युवाच कृताञ्जलिः । आरम्याश्वापहारात्स्वां, वातां बेहि प्रसद्य मे !।८॥ तेनेत्युक्तः कुमारोऽन्तरिति दयौ विशुद्धधीः । स्वनामेव स्वयं वक्तुमयुक्ता स्वकथा सताम् ! । ८६ । स्वतुल्यस्य वयस्यस्य, वाच्या चावश्यमस्य सा। १ नाशिकाम् । २ हर्षाभुभिः । ३ ऋते । ४ मित्र!। RAPAARADAR
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy