________________
उत्तराध्य- यनसूत्रम् ॥२२॥
'कशां चोरिक्षप्य तं यावत् , प्रेरयामास भूपभूः । सोऽश्वस्ताबद्दधावोच्चैयुजेतुमना इव ॥५२॥ यथा यथाकृषद्बल्गा', रक्षितुतं नृपाङ्गजः। सबक्रशिचिंतो बाहो, वहयावतया तथा ॥५३॥राज्ञा समचमाराणां सादिनां धावतामपि । मध्यात्कुमारं हलाया, क्षणात्सोऽगाददृश्यताम् ३५४ा ततोऽत्र्यसेनाभूप्सको, शात्काध्यापहतं सुतम् । प्रत्यानेतु ससम्योगाम्यावद्वाजिपदानुगः १५५॥ तानद्भरिरजःपुञ्ज-दिग्मूढीकृतसैन्यया। | भग्मानि पादचिन्हानि, तस्य वाहस्थ वात्यया ॥५६॥ निरुपावे ततोऽत्यर्थ, व्याकुले सकले पले । महेन्द्रसिंहो भूमीन्द्र सिंहमित्थं व्यजिक्षपत् ॥५७। देव ! देवादिदं सर्व-मजनिष्टासमञ्जसम् । तथापि मित्रमन्विष्या-ऽऽनेष्यामि न चिरादहम् ।। प्रभोःप्रभूतसैन्यस्य, कान्तारे दुष्करा श्रमिः । सुकरा सा खगस्येव, स्वल्पतन्त्रस्य मे पुनः हातत्तिष्टतु प्रभुर्यामि, स्वामिन् ! सुहृदमन्वहम् । सेनेत्युक्तीपलिष्टीवींपरिश्रजलाविलः।६० धीरो महेन्द्रसिंहस्त, मितसारपरिच्छदः । क्रीडावनी यमस्यैवा-रण्यानीं प्रविवेश ताम् ।६१प्रौढपादरुपदन्तैः, I प्रक्षरन्मदनिझरैः। करीन्द्रश्च गिरीन्द्रश्च, क्वापि दुर्गमतां गताम ।६२। क्यापि प्रारब्धसमर-सैरिमोत्खातपादपाम् । सङ्कीणा केशरीव्याघ्रव्यालभल्लूकसकरैः५१६३। 'भानुभानुगणाभेद्य-निफुखनिकरः क्वचित । "अन्तःपुरपुरन्ध्रीव-दसूर्यम्पश्यजम्बुकाम् ॥६४वचित्कण्ठीरवरवत्रस्यन्मृगकुलाकुलाम् । क्वापि दावाग्निसन्ताप-मुरीभूतभूतलाम ।६शक्वचिच्छरभसंरम्म-सम्भ्रान्तोद्भ्रान्तकुञ्जराम् । शाखारूढेरजगरः, ववापि कुञ्जीकृतद्रुमाम् ।६६। तस्याटवीं तामटतो, भीषणेभ्योऽपि भीपणाम । शनैः शनैरगात्सर्वः, खेदखवः परिच्छदः ।६७। [ पडिभः | कुलकम् ] तत एकोपि कुजेषु, कन्दरासु च भूभताम् । भिल्लेश इव सोऽभ्राम्य-न्मित्रं द्रष्टु धनुद्धरः ६८। "निदाघवर्षाशीततून , क्षुधा
१ अश्वादेस्ताडनोकशा । २'लगाम' इति भा। राजानम् । ४ स्वल्पपरिवारस्य । ५ व्यालः सर्पः भल्लूकः रीछ' इति भा०। ६ सूर्यकिरणसमूहाभेद्य । ७ अन्तःपुरराज्ञीवत् । = कण्ठोरवः सिंहः। शरभः अष्टापदः। १० प्रीभ ।
AYee