________________
उत्तराध्ययनसूत्रम्
॥३१॥
BEVEYAZEVEGEVEEVGve
पायः उक्तः, एवमन्येपि रागहेतवो हेयाः । ततः सिद्धं रागस्योद्धरणोपायानां तद्विपर्यये च दोषाणां कथनमिति ॥१०४ ॥ उक्तमेवार्थ समर्थयितु विकारेभ्यो दोषान्तरोत्पत्तिमाह-ततो विकारापात्तेः पश्चात् 'से' तस्य जायन्ते प्रयोजनानि विषयसेवाहिंसादीनि "निम्मज्जि
अध्य०३२ उंति" 'निमज्जयितु' प्रक्रमात तमेव जन्तु मोहमहार्णवे, ये प्रयोजनर्मोहाब्धौ निमग्न इव जन्तुः क्रियते तादृशानीत्यर्थः, सत्पनविका
| ॥१॥ रतया मृढ एव स्यात् , विषयसेवाद्यैश्च प्रयोजनैरत्यर्थं मुह्यतीति भावः । कीदृशस्य सतोऽस्य किमर्थ तानि प्रयोजनानि स्युरित्याह-'सुखै. पिणः शर्माभिलाषिणो 'दुःखविनोदनाथ' सुखैषी सन् दुःखक्षयाथमेव हि विषयसेवादी प्रवर्तते इत्येवमुक्तं । कदाचित कार्योत्पत्तावपि - तत्रायमुदासीनोपि स्यादित्याह-तत्प्रत्ययमुक्तप्रयोजननिमित्तं उद्यच्छत्येव, कोऽर्थः ? तत्प्रवृत्तादुत्सहते एव रागी उपलक्षणत्वात् द्वेषी च सन् , रागद्वेषयोरेव सकलानथहेतुत्वात् ॥ १०५ ॥ कुतो रागद्वेषयोरेवानर्थहेतुत्वमित्याह-विरज्यमानस्य उपलक्षणत्वात् अद्विषतच 'च' पुमत्र्ये या ततो विरज्यमानस्याद्विषतश्च पुनरिन्द्रियार्थाः, तावन्त इति यावन्तो लोके प्रतीतास्तावन्तः प्रकाराः खरमधुराधा भेदा येषां ते तावत्प्रकारा बहुमेदा इत्यर्थः, न तस्य मर्त्यस्य सर्वेपि मनोज्ञतां वा 'निवर्तयन्ति' जनयन्ति अमनोज्ञतां वा किन्तु रागद्वेषवत एव, स्वरूपेण हि रूपादयो नात्मनो मनोज्ञताममनोज्ञतां वा कत्तु क्षमाः किन्तु रक्तेतरप्रतिपत्तृणामाशयवशादेव । यदुक्तमन्यैरपि-"परित्राटकामुकशुना-मेकस्यां प्रमदातनौ । कुणपं कामिनी भक्ष्य-मिति तिस्रो विकल्पनाः॥१॥" ततो वीतरागद्वेषस्य नैवामी मनोज्ञताममनोज्ञतां वा कुयु रिति, तदभावे च विषयसेवाकोशदानादिप्रयोजनानुत्पत्ते वानर्थोत्पत्तिः स्यादिति सूत्रषट्कार्थः ॥ १०६ ॥ तदेवं रागद्वेषयोस्तदुपादानहेतोर्मोहस्य चोद्धरणोपायानुक्त्वोपसंहारमाहमूलम्-एवं ससंकप्पविकप्पणासु, संजायए समयमुवट्ठिअस्स । अत्थे अ संकप्पयओ तो से, पहीअए