________________
नया
अध्य०
३२
उत्तराध्ययनसूत्रम् ॥8 ॥
॥०॥
eeeeeeeeeeeeeeeeeeey
'कारुण्यदीनः' अत्यन्तदीन इत्यर्थः, 'ह्रीमान् ' लज्जावान् कोपाधापनो हि प्रीतिविनाशादिकं दोपमिहैवानुभवन् परस्त्र च तद्विपाकमतिक| टुकं चिन्तयन् प्रयाति दैन्यं लज्जां च भजते । तथा 'वइस्सेत्ति' द्वेष्यस्तत्तदोषदुष्टत्वात् सर्वस्याप्यप्रीतिभाजनमिति ॥ १०२॥१०३ ॥ भूयोपि रागस्य प्रकारान्तरेणोद्धरणोपायं तद्विपर्यये दोषं चाहमूलम्-कप्पं न इच्छेज सहायलिच्छू, पच्छाणुतावेण तवप्पभाव । एवं विआरे अमिअप्पयारे, भावज्जई | इंदियचोरवस्से ॥१०४॥ तओ से जायंति पोषणाई, निम्मजिउं मोहमहएणवंमि । सुहेसिणो दुक्खविणो- Mel 'अणट्ठा, तप्पच्चयं उजमए अ रागी ॥१०५॥ विरज्जमाणस्स य इंदिअत्था, सद्दाइया तावइअप्पयारा । न तस्स सव्वेवि मणुण्णयं वा, निव्वत्तयती अमणुरणयं वा ॥१०६॥
व्याख्या-कल्पते वैयावृत्यादिकार्याय समर्थो भवतीति कल्पो-योग्यस्तमपेर्गम्यत्वात् कल्पमपि किं पुनरकल्पं शिष्यादिकं नेच्छेत्सहायलिप्सुममायं विश्रामणादिसाहाय्यं करिष्यतीत्यभिलाषुकः सन् , तथा पश्चादिति बताङ्गीकारादुत्तरकालं अनुतापः-किमेतावत्कष्टं मयाङ्गीकृतमिति चिन्तारूपः पश्चादनुतापस्तेन हेतुना उपलक्षणत्वात् अन्यथा वा । 'तपः प्रभावम्' इहैवामोषध्यादिलब्धिप्रार्थनेन परत्र भोगादि निदानविधानेन नेच्छेदिति प्रक्रमः । किमेवं निवार्यते ? इत्याह-एवममुना प्रकारेण 'विकारान्' दोपानमितप्रकारान् आपद्यते, इन्द्रियाणि चौरा इव धर्मधनापहरणादिन्द्रियचौरास्तदश्यः । उक्तविशेषणविशिष्टस्य हि कल्पतपःप्रभाववाञ्छादिनावश्यमिन्द्रियवशता स्यादिति, एवं च. अवतोऽयमाशयः-तदनुग्रहबुद्ध्या शिष्यं संघादिकार्याय तपःप्रभावं च वाञ्छतो पि न दोषः । एतेन च रागस्य हेतुद्वयत्यागरूप उद्धरणो
ARAMATAX
Vा