SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥८ ॥ अध्य० ३२ ॥८॥ ܟܕܟܬܬܦܟܬܕܩܟܟܩܙܕܣܕܒܬܕܩܬܟ मेव भावम्मि गओ पोसं, उवेइ दुक्खोहपरंपराओ। पदुटुचित्तो अ चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥८॥ भावे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण। न लिप्पई भवमझेवि संतो, जलेण वा पुक्खरिणीपलासं ॥६॥६॥ ___ व्याख्या-अदत्तमपि प्रायः स्वाभिप्रायसिद्धये गृहातीत्येवमुक्तम् ॥६४ ॥ 'भावे' अनभीष्टस्मरणाद्यात्मकेऽनिष्टवस्तुगोचरे वा गतः || प्रद्वेष, विस्मरतु ममास्य नामापीत्यादिकम् ॥ ८॥ भावे' इष्टानिष्टस्मरणात्मके रम्यारम्यवस्तुगोचरे वा 'अरक्तः' अद्विष्टेचेति अष्ट| सप्तति सूत्रावयवार्थः ।। ।। ६8 ॥ उक्तमेवार्थ संक्षेपेणाह मूलम्-एविदियत्था य मणस्स अत्था, दुक्खस्स हेऊ मणुअस्स रागिणो । ते चेव थोपि कयाइ दुक्खं, न वीअरागस्स करिंति किंचि ॥१०॥ व्याख्या एवमुक्तप्रकारेण इन्द्रियार्था रूपादयः, चस्य भिन्नक्रमत्वात् मनसोऽर्थाश्च स्मरणादयः, उपलक्षणत्वात् इन्द्रियमनांसि च | दुःखस्य हेतवो भवन्तीति गम्यते, मनुजस्य रागिणः उपलक्षणत्वात् द्वेषिणश्च । ते चैवेन्द्रियमनोर्थाः स्तोकमपि कदाचित् दुःखं न वीतरागस्य वीतरागद्वेषस्य कुर्वन्ति किञ्चिन्मानसं शारीरं वेति सूत्रार्थः ॥१०० ॥ ननु न कश्चित् कामभोगेषु सत्सु वीतरागः सम्भवति तत्कथमस्य दुःखाभावः ? उच्यते मूलम्-न कामभोगा समयं उविंति, न यावि भोगा विगई उविति । AVEVE EVEGGELEVATOA
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy