________________
उच्चराध्ययनसूत्रम् ॥८७||
अध्य०३२ ॥७॥
।
का ननु चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्येह दृष्टान्तत्वं ? उच्यते-सत्यमेतत् परं मनःप्राधान्यविवक्षया त्वेतदपि ज्ञेयम् । य
दिवा तथाविधकामदशायां चक्षुरादीन्द्रियव्यापाराभावेपि मनसः प्रवृत्तिरिति न दोषः ।।८६ ॥ १० ॥ “अतालिसेत्ति" 'अतादृशे' अनीदृशे 'भावे' भावविषये वस्तुनि स करोति प्रद्वेषं, क्वायं ममाधुना स्तुतिपथमागत इत्यादिकम् ।। ६१॥ 'भावानुगाशानुगतो' रूपादिगो
चराभिप्रायानुकूलाभिकांक्षाविवशोऽभीष्टानिष्टार्जनविध्वंसविषयभावानुकूलेच्छापरवशो वा, यद्वा ममोद्वेगादिर्भाव उपशाम्यतु प्रमोदादिश्वोत्पद्यVall तामिति भावानुगाशानुगतो होमादिकं कुर्वन् जीवांश्चराचरान् हिनस्ति अनेकरूपान् । दृश्यन्ते हि स्वाभिप्रायसिद्धये चराचरहिंसायां प्रवर्त्त
माना अनेके जीवाः ।। ६२ ॥ | मूलम्-भावाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्नियोगे। वए विओगे अ कहिं सुहं से, संभोग|| काले अ अतित्तिलाभे.६३॥ भावे अतित्ते अपरिग्गहे अ, सत्तोवसत्तो न उवेइ तुढिं। अतुट्टिदोसेण दुही प
| रस्स, लोभाविले आययई अदत्तं ॥४॥ तरहाभिभूअस्स अदत्तहारिणो, भावे अतित्तस्स परिम्गहे अ। मा| यामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ६५॥ मोसस्स पच्छा य पुरत्थो अ, पोगकाले
अ दुही दुरते। एवं भदवाणि समायग्रंतो, भावे अतितो दुहिओ अणिस्सो॥६६॥ भावाणुरत्तस्स नरस्स एवं, कुत्तो सुहं होज्ज कयाइ किंचि। तत्थोवभोरोवि किलेसदुक्खं, निव्वत्तए जस्स कए ण दुक्खं ॥६७॥ ए
CGVESZEREZTVEVEGVEGVEGVEY
PleaveeNTEENoveeeeeeeeeeevee