SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य- अध्य० ३२ ॥६॥ यनसूत्रम् ॥८६॥ तेसु स वीअरागो ॥८७॥ भावस्स मणं गहणं क्यति, मसास भावं गहणं वयंति। रागस्स हेउं समणुण्ण- माहु, दोसस्स हेडं अमणुएणमाहु ॥८॥भावेसु जो गिद्धिमुवेइ तिव्वं, अकालिअं पावइ से विणसं । रागा- उरे कामगुणेसु गिद्धे, करेणुमग्गावहिएव्व नागे ॥८६॥ जे आवि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवे| इ.दुक्खं । दुईतदोसेण सएण जंतू , न किंचि भावं अवरज्झई से ॥६०॥ एगंतरत्तो स्रंसि भावे, अतालि| से से कुणई पनओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥६१॥ भावाणुगासागुगए अ जीवे, चराचरे हिंसइणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ठगुरू किलिट्ठे ॥१२॥ व्याख्या-'मनसः' चेतसो भावोऽभिप्रायः स्मरणादिगोचरस्तं 'ग्रहणं' ग्राह्य बदन्ति, चक्षुरादीन्द्रियाविषयत्वात्तस्य, तं भाव 'मनोशं' मनोज्ञरूपादिविषयं रागहेतुमाहुः, तं 'अमनोज्ञं अमनोज्ञरूपादिविषय द्वेषहेतुमाहुः, समश्च यस्तयोर्मनोज्ञामनोज्ञरूपादिविषयाभिप्राययोः स वीतरागः । एवमुत्तरग्रन्थोपि भावविषयरूपाद्यपेक्षया व्याख्येयः । यद्वा स्वप्नकामदशादिषु भावोपनीतो रूपादिविषयोपि भाव उक्तः स मनसो ग्राह्यः, स्वप्नकामदशादिषु हि मनसः एव केवलस्य व्यापार इति । यदि वाऽभीष्टानामारोग्यधनस्वजनपरिजननन्दनराज्या दीनामनिष्टानां च रोगरिपुतस्करदारिद्रयादीनां संयोगवियोगोपायचिन्तनरूपो भाव इह ग्राह्यः स चाभीष्टवस्तुविषयो मनोज्ञस्तदितरगोचरः | पुनरमनोज्ञ इति ॥ ८७ ॥ ८८ ॥ 'करेणु' इत्यादि-करेवा-करिण्या मार्गेण-निजपथेनापहृत-आकृष्टः करेणुमार्गापहृतो 'नाग इव'. | हस्तीव, स हि मदोन्मत्तोपि सनिकृष्टां करिणीं दृष्ट्वा तत्सङ्गमोत्सुकस्तन्मार्गानुगामितया नृपा_गुह्यते, ततो युद्धादौ विनाशमाप्नोतीति। ।
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy