SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ उचराध्य यनसूत्रम् ॥७९॥ VELVEVEVEVEVERLEVERBA "दुक्खोहपरंपरेणत्ति" दुःखानामोघाः-संघातास्तेषां परम्परा तया 'न लिप्यते' न स्पृश्यते भवमध्येपि संस्तिष्ठन् । दृष्टान्तमाह-'जलेण अध्य०३२ वत्ति' जलेनेव वाशब्दस्येवार्थत्वात् , 'पुष्करिणीपलासं' पमिनीपत्रं, जलमध्येपि सदिति शेषः ॥३४॥ इत्थं चक्षुराश्रित्य त्रयोदश सूत्राणि ॥७ ॥ | व्याख्यातानि, एतदनुसारेणैव शेषेन्द्रियाणां मनसश्च त्रयोदश सूत्राणि स्वस्वविषयाख्यानपूर्व व्याख्येयानि, विशेषस्तु वक्ष्यतेमूलम्-सोअस्स सद्द गहणं वयंति, तं रागहेउं तु मणुण्णमाहु। तं दोसहेडं अमणुएणमाहु, समो अ जो तेसु स वीअरागो ॥ ३५ ॥ सदस्स सोनं गहणं वयंति, सोअस्स सई गहणं वयंति। रागस्स हेडं | | समणुण्णमाहु, दोसस्स हेउं अमणुएणमाहु ॥ ३६॥ सद्दे सु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ से a विणसं । रागाउरे हरिणमिएव्व मुद्धे, सद्दे अतित्ते समुवेइ मच्चु ॥३७॥ ___ व्याख्या-'सोअस्सत्ति' श्रोत्रेन्द्रियस्य ॥३५॥ 'हरिणमिएव्व मुद्धेति' मृगशब्देन सर्वोपि पशुरुच्यते ततो हरिणशब्देन विशेष्यते, हरिणश्चासौ मगश्च हरिणमृगो हरिणपशुरित्यर्थः । 'मुग्धो' हिताहितानभिज्ञः, 'शब्दे' लुब्धकगीताद्यात्मके तदाकृष्टचित्ततया अतृप्तः सन् ।। मूलम-जे प्रावि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । दुईतदोसेण सएण जंतू, न किंचि सद्द अवरज्झई से ॥ ३८ ॥ एर्गतरत्तो रुइरंसि सद्दे, अतालिसे से कुणई पोस । दुक्खस्स संपी-12 || लमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥ ३९ ॥ सदाणुगासाणुगए म जीवे चराचरे हिंसइऽणेगरूवे VEGGreveveerevaveeveevareer
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy