SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनमत्रम् ॥७७॥ व्याख्या-रूपे अतृप्तः चस्य मिन्नक्रमत्वात् 'परिग्रहे च' विषयमूर्छालक्षणे सक्तः-सामान्येनैवासक्तिमान् , उपसक्तश्च-गाढमासक्तः, अध्य०३२ ततः सक्तश्च पूर्वमुपसक्तश्च पश्चात् सक्तोपसक्तो नोति तुष्टिं, तथा च अतुष्टिरेव दोषोऽतुष्टिदोषः तेन दुःखी यदि ममेदमिदं च रूपवद्वस्तु ॥७७॥ स्यात्तदा वरमित्याकांक्षातोऽतीवदुःखवान् सन् , परस्य सम्बन्धि रूपवद्वस्त्विति गम्यते, 'लोभाविलो' लोभकलुष आदत्ते अदत्तं ॥ | २६॥ ततश्च–'तृष्णाभिभूतस्य' लोभपराजितस्य तत एवादत्तहारिणो 'रूपे' रूपविषये यः परिग्रहो-मूर्छारूपस्तस्मिन्निति योगः, चस्य । भिन्नक्रमत्वादतृप्तस्य च, मायाप्रधानं "मोसंति" मृषा--अलीकभाषणं मायामृषा वर्द्धते, कुतः ? इत्याह--लोभदोषात् , लुब्धो हि परस्वमादत्ते आदाय च तद्गोपनाय मायया मृषां वदति । तदनेन लोभ एव सर्वाश्रवाणामपि मलहेतुरिति सूचितम् । रागप्रक्रमेपि च यदिह लोभाभिधानं तद्रागेपि लोभांशस्यैवातिदुष्टताख्यापनार्थम् । तत्रापि को दोषः ? इत्याह--तत्रापि मषाभाषणेपि दुःखान विमुच्यते सः, किन्तु दुःखभाजनमेव स्यादिति भावः ॥३०॥ दुःखाविमोक्षमेव भावयति| मूलम्-मोसस्स पच्छा य पुरत्थओ अ, पोगकाले अ दुही दुरते। एवं अदत्ताणि समाययंतो, रूवे अ- Mel || तित्तो दुहिओ अणिस्सो ॥३१॥ रूवाणुरत्तस्स नरस्स एवं, कुत्तो सुहं होज्ज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निव्वत्तई जस्स कए ण दुक्खं ॥३२॥ . व्याख्या-'मोसस्सत्ति' मृषाभाषणस्य पश्चाच्च पुरस्ताच्च प्रयोगकाले च दुःखी सन् , तत्र पश्चान्नहीदं मया सुसंस्थापितमुक्तमिति प- Ital श्चात्तापात् , पुरस्ताच्च कथमयं सुरूपस्त्र यादिवस्तुस्वामी मया वञ्चनीय इति चिन्तया, प्रयोगकाले च किमसौ ममालीकभाषितां लक्षयिष्य EVEEEEEEEEEEE
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy