________________
उत्तराध्य- 14 तहि रूपस्यैव दुःखहेतुत्वं, तत एव द्वेषसम्भवादित्याशंक्याह-दुष्टं दान्तं-दमनं दुन्तिं दुईमत्वमित्यर्थः, तच्च प्रक्रमाच्चतुषस्तदेव दोषो दुर्दा- अध्य०३२ यनसूत्रम् IM न्तदोषस्तेन 'स्वकेन'आत्मीयेन 'जन्तुः'देही, न किञ्चित्'अल्पमपि रूपमपराध्यति तस्य जन्तोः। यदि हि रूपमेव दुःखहेतुः स्यात्तदा वी
॥७ ॥ ॥७ ॥ तरागद्वेषस्यापि दुष्टरूपनिरूपसे दुःखं स्यानचैतदस्ति, ततः स्वस्यैव दोषेण दुखमाप्नोति प्राणीति भावः ॥२२॥ इत्थं रागद्वेषयोरनर्थहेतुत्वमुक्त, इदानीं तु द्वेषस्यापि रागहेतुकत्वात् स एव महानर्थमूलमिति दर्शयन् तस्य विशेषात्परित्याज्यतां ख्यापयितुमाह
मूलम्-एर्गतरत्तो रुइरंसि रूवे, अतालिसे से कुणई पोस ।
दुक्खस्स संपीलमवेड बाले. न लिप्पड तेण मुणी विरागो ॥२६॥ व्याख्या-एकान्तरक्तो 'रुचिरे' मनोरमे रूपे यः स्यादिति शेषः, 'अतादृशे अनीशे प्रक्रमाद्रपे स करोति प्रद्वेष, तथा च दुःखस्य | 'सम्पीडं' संघातं उपैति 'बालो' मूढः, न लिप्यते 'तेन' द्वेषकृतदुःखेन मुनिः विरागो' रागरहितः ॥२६॥ अथ रागस्यैव हिंसाद्याश्रवहेतुत्व|| मिहेव तद्वारा दुःखजनकत्वं च सूत्रषट्केनाह| मूलम-रूवाणुगासाणुगए अ जीवे, चराचरे हिंसइ णेगरूवे । चित्तेहिं ते परितावेइ बाले, पोलेइ अत्तटुगु- 2 रू किलिट्ठे ॥२७॥रूवाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्नियोगे। वए विओगे म कहिं सुहं से, |
संभोगकाले अ अतित्तिलाभे ॥२८ । रूपं प्रस्तावान्मनोज्ञमनुगच्छतीति रूपानुगा सा चासौ आशाच रूपानुगाशा'-रूपविषयोऽमिलापस्तदनुगतश्च, पाठान्तरे [रूवाणुवाया
Keveaveeeeeeeeeeeeeeeeeeeeee