________________
मध्य०३२ ॥७४॥
यनसूत्रम्
उत्तराध्य-12 एणमाहु, दोसस्सहेडं अमणुण्णमाहु ॥२३॥ रूवेसु जो गिद्धिमुवेइ तिव्वं, अकालिनं पावइ से विणासं । रा
गाउरे से जह वा पयंगे, आलोअलोले समुवेइ मच्चु ॥२४॥ जे जावि दोसं समुवेइ तिव्वं, तसि क्खणे से ॥७४॥.'
उ उवेइ दुक्खं । दुईतदोसेण सएण जंतू , न किंचि रूवं अवरज्झई से ॥२५॥
व्याख्या-चक्षषो रूपं गृह्यतेऽनेनेति 'ग्रहणम्'आक्षेपकं वदन्ति, ततः किमित्याह-तद्रपं रागहेतु 'तु:' पूतौ मनोज्ञमाहुः, तथा तद्रूपमेव द्वेषहेतुममनोज्ञमाहुः, ततस्तयोश्चक्षुः प्रवर्त्तने रागद्वेषसम्भवात्तदुद्धरणाशक्तिलक्षणो दोषः स्यादिति भावः । आहैवं न कोऽपि सति | रूपे वीतरामः स्यादत आह-'समस्तु'अरक्तद्विष्टतया तुल्यः पुनर्यस्तयोर्मनोज्ञेतररूपयोः स वीतराग इव वीतरागः, उपलक्षणत्वाद्वीतद्वेषश्च ।। अयं भावः-न तावत्तयोश्चक्षः प्रवर्तयेत् , कथश्चित्प्रवृत्तौ तु समतामेवावलम्बेतेति ॥२२॥ ननु यद्येवं तर्हि रूपमेव रागद्वेषजनकं, न तु चक्षुस्तत्किं चक्षुनिग्रहेणेति शङ्कापोहायाह-रूपस्य चक्षुर्गातीति 'ग्रहणं' ग्राहकमित्यर्थः वदन्ति, तथा चक्षुषो रूपं गृह्यते इति 'ग्रहणं' ग्राह्य वदन्ति अनेन रूपचक्षुषोरन्योन्यं ग्राह्यग्राहकभावलक्षणः सम्बन्धो दर्शितस्ततो तथा रूपं रागद्वेषकारणं तथा चक्षुरपीत्युक्त' भवति अत एवाह-रागस्सेत्यादि-रागस्य हेतु प्रक्रमाच्चक्षः सह मनोज्ञेन ग्राह्यण रूपेण वर्तते इति समनोज्ञमाहुः, द्वेषस्य हेतु "अमनोझ' मनोज्ञरूपरहितमाहुस्ततो युक्त एव चक्षुषो निग्रह इति भावः ॥२३॥ इत्थं रागद्वेषोद्धरणोपायमुक्त्वा तदनुद्धरणे दोषमाह-रूपेषु यो 'गृद्धिं' रागमुपैति तीव्रां प्रकाले भवमाकालिकं प्राप्नोति स विनाश, रागातुरः सन् स इति लोकप्रतीतः, यथा वेति वाशब्दस्यैवकारार्थत्वात् यथैव पतङ्गः 'आलोकलोलः अतिस्निग्धदीपशिखादर्शनलम्पटः समुपैति मृत्युम ॥२४॥ 'यश्च यस्तु अपिभिन्नक्रमोऽन्यत्र योक्ष्यते, द्वेषं समुपैति तीव्र रूपेविति प्रक्रमः, स किमित्याह-'तसित्ति' प्राच्यस्यापिशब्दस्येह योगात्तस्मिन्नपि क्षणेस 'तुः' पूतौं उपैति दुःखं मनःसन्तापादिकं, यद्येवं
GGEEVERYEEYECEC YEGeeYEDYeaveeveevery
EVA VELAereece GENAVEVEGVEGY