________________
उचराध्य
अध्य० ३१ ॥६ ॥
यनसूत्रम्
॥६
॥
स्त्वमेव किं न करोषीत्यादि प्रतिवक्ति ॥२४॥ गुरौ कथां कथयति नो सुमनाः स्यात् ॥२॥ त्वमेतमर्थ न स्मरसीति वक्ति ॥२६॥ गुरौ कथां कथयति स्वयं कथां वक्तुमारभते ॥२७॥ भिक्षाकालो जात इत्यादिवाक्येनाकालेऽपि पर्षदं भिनत्ति ॥२८॥ अनुत्थितायामेव पर्षदि गुरुक्तमेवार्थ स्वकौशलज्ञापनार्थ सविशेष वक्ति ॥२६॥ गुरोः संस्तारकं पद्धयां घट्टयति ॥३०॥ गुरोः संस्तारके निषीदति शेते वा ॥३१॥ उच्चासने निषीदति ॥३२॥ समासने वा ॥३३॥ यो भिक्षुर्यतते श्रद्धानसेवनवर्जनादिना स न तिष्ठति मण्डले संसारे । इत्येकोनविंशतिसूत्रार्थः ॥२०॥ अध्ययनार्थ निगमयितुमाहमूलम्-इइ एएसु ठाणेसु, जो भिक्खू जयई सया । से खिप्पं सव्वसंसारा, विप्पमुच्चइ पंडिएत्ति बेमि ॥
व्याख्या-इत्यनेन प्रकारेण एतेष्वनन्तरोक्तेषु स्थानेषु शेषं स्पष्टमिति सूत्रार्थः ॥२१॥ इति ब्रवीमीति प्राग्वत् ॥
PARDARSAR
Fursadrasataraseraserasadaasaareerteresraerasexuals है इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिशिष्यमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्याय
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ एकत्रिंशमध्ययनं सम्पूर्णम् ॥३१॥ BoxEARTHAPAPARPAPEPARAPARMARPAIIMSAROKARMARAHTIKApry
NEVRESEAZAVESE