________________
उचराध्ययनमत्रम् ॥६३॥
अध्य०३१ का ॥३॥
ZEVEEVEELGESVE
वर्णवादः ॥६॥ प्राचार्यादीनां जात्यादिना निन्दनम् ॥१०॥ तेषामेव वैयावृत्त्याद्यकरणम्॥११॥ पुनः पुनरधिकरणमुत्पाद्य तीर्थभेदः॥ १२॥ जानतोऽपि तद्दोषं वशीकरणादीनां प्रयोगः ॥१३॥ वान्तकामस्याप्यहिकामुष्मिकविषयाणां प्रार्थनम् ॥१४॥ अबहुश्रुतस्यापि स्वस्थ बहुश्रुतोऽहमिति भाषणम् ॥१शा तथा अतपस्विनोऽपि तपस्वी अहमिति भाषणम् ॥१६॥ गृहादिमध्ये लोकं क्षिप्त्वा सधृमाग्निप्रदीपनम् | ॥१७॥ स्वयमकार्य कृत्वाऽन्येन कृतमिति कथनम् ॥१८॥ अशुभमनोयोगयुक्तत्वेन प्रचुरमायाप्रयोगात्सकललोकवचनम् ॥१६॥ सत्यं वदन्तमन्यं मषा वक्षीति कथनम् ॥२०॥ अक्षीणकलहत्वम् ।।२१।। मार्गे लोकान्प्रवेश्य तद्वित्तहरणम् ॥२२ विश्वास्य जनं तत्कलत्राणामुपभोगः ॥२३॥ अकुमारस्यापि कुमारोऽहमिति भाषणम् ॥२४॥ एवमब्रह्मचारिणोऽपि ब्रह्मचार्यहमिति भणनम ॥२५॥ येनैवैश्वर्य नीतस्तस्यैव वित्तहरम ॥२६॥ यत्प्रभावादम्युदितस्तस्यैव भोगाद्यन्तरायकरणम् ॥२७॥ सेनापतिपाठकनृपश्रेष्ठिव्यापादनम् ॥२८॥ अपश्यतोऽपि पश्यामि देवानिति कथनम् ॥२६॥ किं कामगईभैर्देवैरित्यादिको देवानामवर्णवादः ॥३०॥ इति रूपेषु यो भिक्षर्यतते त्यागादिना ।।१।। मूलम्-सिद्धाइगुणजोएसु, तित्तीसासायणासु य। जे भिक्खू जयई निच्चं, से न.अच्छइ मंडले ॥२०॥
व्याख्या सिद्धानामतिशायिनो गुणाः सिद्धातिगुणा एकत्रिंशत् , ते च संस्थान ५ वर्ण ५ गन्ध २ रस ५ स्पर्श ८ वेदाभावा २८ कायत्वा २६ ऽसङ्गत्वा ३० ऽजन्मत्व ३१ रूपाः, नवविधदर्शनावरणचतुर्विधायुष्कपश्चविधज्ञानावरणपश्चविधान्तरायद्विद्विभेदवेदनीयगोत्रमो. हनामकर्मणामभावरूपा वा । 'जोगेसुत्ति' सूचकत्वात् सूत्रस्य योगसंग्रहा यैर्योगाः शुभमनोवाक्कायव्यापाराः संगृह्यन्ते, ते च द्वात्रिंशदमीशिष्येण प्रशस्तयोगसंग्रहाय आचार्यायालोचना श्रावणीया ॥१॥ प्राचार्येणापि प्रशस्तयोगसंग्रहायैव दत्तायामालोचनायां निरपलापेनैव भाव्यं नान्यस्मै वाच्यम् ॥२॥ सर्वसाधुभिरापत्सु दृढधर्मता कार्या ॥३॥ ऐहिकामुष्मिकफलानपेक्षं तपः कार्यम् ॥४॥ ग्रहणासेवने शिक्षे आ
CAVEGVEVER EVEGVETETEVE