SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ चराध्य अध्य०३१ ॥ ॥६॥ पनसूत्रम् ॥६२॥ त्यध्ययनात्मकं तस्मिन्, उक्त च-"सत्थपरिगणा १ लोगविजत्रो २ सीओसणिज्ज ३ सम्मत्तं ४ । आवंति ५ धुव ६ विमोहो ७ उव- हाणसुनं महपरिगणा ॥१॥ पिंडेसण १० सेज्जि ११ रिमा १२, भासा १३ वत्थेसणा य १४ पाएसा १५ । उग्गहपडिमा १६ सत्तिक्कसत्तया २३ भावण २४ विमुत्ती २५ ॥२॥ उग्धाय २६ मणुग्घायं २७, आरोवण २८ तिबिहमो णिसीहं तु । इअ अट्ठावीसविहो, यारपकप्पनामो उ॥३॥ तथैव तेनैव यथावदासेवनादिप्रकारेण तुः पूत्तौं यो भित्र्यतते ॥१८॥ मूलम्-पावसुयपसंगेसु, मोहट्ठाणेसु चेव य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१६॥ व्याख्या-पापश्रुतेषु प्रसङ्गास्तथाविधासक्तिरूपाः पापश्रुतप्रसङ्गाः तेषु एकोनविंशभेदेषु, उक्त च-"अटुंगनिमित्ताई, दिब्बु १ प्पायं २ तलिक्ख ३ भोमं च ४ । अङ्ग ५ स्सर ६ लक्खण ७ वंजणं च ८ तिविहं पुणेक्केक्कं ॥१॥ त्रैविध्यमेवाह-सुत्तं १ वित्ती २ तह वत्तिअं३ च २४ पावसुअमउणतीसविहं । गंधव्व २५ नट्ट २६ वत्थु २७ आउं २८ धणुव्वेअसंजुत्तं २६ ॥२॥ तत्र दिव्यं व्यन्तराट्टहासादि ॥१॥ उत्पातं सहजरुधिरवृष्टयादि ॥२॥ आन्तरिक्षं ग्रहभेदादि ॥३॥ भीमं भूकम्पादि ॥४।। प्राङ्गमङ्गस्फुरणादि ॥शा स्वरं षडजादिकं ॥६॥ लक्षणं पुरुषादीनां ॥७॥ व्यञ्जनं मषादि ॥८॥ 'वत्युंति' वास्तुविद्या 'श्राऊंत्ति' वैद्यकं । मोहट्ठाणेसुत्ति' मोहो मोहनीयं तस्य स्थानेषु त्रिंशत्संख्येषु, तथा हि-नद्यादिजलमध्ये प्रविश्य रौद्राध्यवसायेन त्रसप्राणिहननम् ॥१॥ हस्तेन मुखादीनि पिधाय हृदये सदुःखनादं रटतश्छागादिजन्तोारणम् ॥२ शीर्षावेष्टेनार्द्रचर्मादिना शिरो वेष्टयित्वा जन्तोर्हननम् ॥३॥ मुद्रादिना शीर्षे आहत्य दुःखमारेण प्राणिघातः ॥४॥ बहुजनस्य नेता त्राता यो भवति तद्व्यापादनम् ॥शा सर्वसाधारणस्यापि ग्लानादेः सत्यपि सामर्थ्ये कृत्याकरणम् ॥६॥ निर्द्धर्मतया भिक्षाद्यर्थमुपस्थितस्य मुने_तः ॥७॥ मुक्तिसाधकमार्गात्स्वस्यान्यस्य वा कुयुक्तिभिर्व्यामोहापादनेन परिभ्रंशः ॥८॥ जिनानाम Veevee VETEENGVEGEN
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy