SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ उचराध्य पनसूत्रम् ॥५ ॥ M % 3D व्याख्या-गाथा-गाथाभिधानमध्ययनं षोडशं येषां बानि गाथामोडकानि' सूत्रकृताङ्गप्रथमश्रुतस्कन्धाध्ययनानि तेषु, “समश्रोश अध्य०३१ वेपालिनं २, उवसग्गपरिगण ३ थीपरिगणा य ४ । निरयविभत्ती ५ वीरत्थो ६ य कुसीलाण परिभासा ७॥१॥ वीरिय - धम्मधाका ॥५ ॥ समाही १०, मग्ग ११ समोसरण १२ अहतहं १३ गंथो १४ ।-जमतीतं १५ तह गाथा १६, सोलसमं होइ अझयणं ॥२॥" तथा असंयमे च सप्तदशमेदे पृथिव्यादिविषये, सप्तदशसंख्यात्वं चास्य तद्विपक्षस्य संयमस्य सप्तदशभेदत्त्वात् , यदाहुः-पुढवि १ दग २ अगणि ३ मारुय ४, वणस्सइ ५ वि ६ ति ७ चउ ८ पणिदि । अज्जीवे १० । पेहु ११ प्पेह १२ पमज्जण १३ परिठ्ठवण १४ मणो १५ वई १६ काए १७॥१॥ पृथिव्यादीनां संघट्टादिपरिहारेण नवधा संयमः ६, अजीवसंयमस्तु अजीवानां सत्त्वोपमईहेतूनां पुस्तकपञ्चक -7-11 णपञ्चकादीनामुत्सर्गेणाऽग्रहणरूपः, अपवादतस्तु ग्रहणेप्येषां यतनया व्यापारणरूपः ॥१०॥ प्रेक्षासंयमश्चक्षुषा वीक्ष्य यत्कार्यकरणं ॥११॥ उपेक्षासंयमो द्विधा साधुगृहिविषये नोदनाऽनोदनात्मकः ॥१२॥ प्रमार्जनासंयमः सागारिकसमक्षं पादौ न प्रमाटिं, तदभावे तु प्रमार्जयतीत्यादिकः ॥१३॥ परिष्ठापनासंयमो विधिना दोषदुष्टाहारविएमूत्रादिपरिष्ठापनं कुतः ॥१४॥ मनःसंयमोऽनुशलस्य मनसो निरोधः कुशलस्य तस्योदीरणम् ॥१५॥ एवं वासंयमोऽपि ॥१६॥ कायसंयमः सति कार्ये उपयोगवता गमनागमनादिकार्य, तदभावे संलीनकरचरणेन भाव्यम् ॥१७॥ यो भिक्षुर्यतते एकत्र तदुक्तानुष्ठानादन्यत्र तु परित्यागात् ।।१३॥ मूलम्-बंभंमि नायज्झयणेसु, ठाणेसु असमाहिए । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१४॥ व्याख्या-'ब्रह्मणि' ब्रह्मचर्येऽष्टादशप्रकारे, उक्तञ्च-"दिव्यौदारिककामानां, कृतानुमतिकारितैः । मनोवाक्कायतस्त्यागो, ब्रह्माष्टादशधा मतम् ॥१॥" तथा ज्ञाताध्ययनेषु उत्क्षिप्तज्ञातादिष्वेकोनविंशतो, यदाहुः-"उक्खित्तणाए १ संघाडे २, अंडे ३ कुम्मे अ १३ सेलए LEVEL EVEGETARIANET
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy