________________
Seevaar
उत्तराध्य
सर
अध्य०३१ ॥५७॥
यनसूत्रम्
॥५७॥
दिट्ठीय ५ मोस ६ अदिएणे ७ । अज्झत्य - माण : मित्ते १० माया ११ लोभे १२ रियावहिया ॥१३॥ तत्र अर्थेन स्वपरप्रयोजनेन क्रिया पृथिव्यादिप्राणिवधोऽर्थक्रिया ॥१॥ तद्विपरीता विनापि प्रयोजनं या प्रयुज्यते सा अनर्थक्रिया ॥२॥ असौ मां हतवान् हन्ति हनिष्यति वा तदेनं हन्मीति यद्दण्डारम्भणं सा हिंसाक्रिया ॥३॥ यत्रान्यार्थ अणादि मुञ्चन्नन्यं हिनस्ति सा अकस्मात् क्रिया ॥४॥ यत्राऽशत्रमपि शत्रुरसौ ममेति बुद्धथा हिनस्ति सा 'दिट्ठीत्ति' दृष्टिविपर्यासक्रिया ॥५॥ 'मोसत्ति' स्वस्य स्वजनानां वा हेतोर्यन्मृषा वक्ति सा मषाभाषा क्रिया ॥६॥ 'अदिण्णेत्ति' स्वपरादिकृते यददत्तस्य ग्रहणं साऽदत्तग्रहणक्रिया ॥७॥ यत्र बाह्यहेतु विनापि दौर्मनस्यं साऽध्यात्मक्रिया ॥८॥ यत्तु जातिमदादिना मत्तः परं हीलयति सा मानक्रिया ॥३॥'मित्तत्ति' मित्राणामुपलक्षणत्वान्मातापित्रादिस्वजनानां | स्वल्पेप्यपराधे यद्वधवन्धादितीव्रदण्डकरणं सा मित्रद्वेषवृत्तिक्रिया ॥१०॥ मायया दम्भेन यदन्येषां वधादिकरणं सा मायाक्रिया ॥११॥ | लोभेन तु तत्करणं लोभक्रिया ॥१२॥ या पुनः सततमप्रमत्तस्य भगवतो योगीन्द्रस्य योगाद्भवति सा ऐपिथिकी क्रिया ॥१३॥ तथा
भूतग्रामा:-जीवसंघाताश्चतुर्दश ते चामी-"एगिदिय सुहुमि १ यरा २, सन्नि ३ अर-पणिदिवा ४ य सवि-ति-चऊ ७ । अपज्जत्ता प| ज्जत्ता, भेएणं चउदस १४ ग्गामा ॥१॥" तेषु । तथा परमाश्च ते अधार्मिकाच परमाधार्मिकास्तेषु पञ्चदशसु असुरविशेषेषु, यदुक्त'-"अंबे १ अंबरिसी २ चेव, सामे ३ सबले ४ त्ति आवरे । रुद्दो ५ बरुद ६ काले अ७, महाकालेत्ति ८ पावरे ॥१॥ असिपत्ते । धणू १० कुमे ११, वालू १२ वेअरणी १३ इय । खरस्सरे १४ महाघोसे १५, एए पण्णरसाहिया ॥२॥" तेषु यो भिक्षर्यतते, यथायोगपरिहा| ररक्षणज्ञानैः ॥१२॥ मूलम्-गाहासोलसएहि, तहा अस्संजमम्मि य , जे भिक्खू जयई निच्च से न अच्छइ मंडले ॥१३॥
VEGEVEE