________________
डपराध्य
पनसूत्रम् ॥ ५४ ॥
सम्यक्त्वं धर्त्तव्यम् ॥१॥ द्वितीयायां निरतिचाराणि अणुव्रतादीनि सर्वव्रतानि पालनीयानि ||२|| तृतीयायामवश्यमुभयसन्ध्यं सामायिकं कार्यम् ॥ ३॥ चतुर्थ्यां चतुर्द्दश्ष्टम्यादिपर्वसु प्रतिपूर्णः पौषधो निरतिचारः कार्यः || ४ || पञ्चम्यामष्टम्यादितिथिषु पौषधमध्ये रात्रौ कायोत्सर्गः कार्यः, शेषदिनेषु च दिन एव भोक्तव्यं न रात्रौ दिवापि प्रकाशे एव भोक्तव्यं, अबद्धकच्छत्वं, दिवा ब्रह्मचर्यं च धार्य, रात्रौ स्त्रीणां तद्भोगानां च प्रमाणं कार्य, कायोत्सर्गे च जिनगुणाः कामादिदोषपरिहारोपायाश्च ध्येयाः || ५|| षष्ठयामत्रह्मचर्यं शृङ्गारकामकथादि च सर्वथा त्याज्यम् ॥६॥ सप्तम्यां सचिताहारस्त्याज्यः ||७|| अष्टम्यां स्वयमारम्भोऽपि न कार्यः ||८|| नवम्यामन्येनाप्यारम्भो न कारणीयः || || दशम्यां स्वार्थमुद्दिश्य कृतं भक्तादि त्याज्यं, तदा च चुरमुण्डेन शिखाधारिणा वा भाव्यम् ॥ १० ॥ एकादश्यां प्रतिग्रहादिसाधूपकरणं धृत्वा लोचं चरमुण्डं वा कारयित्वा श्रमणवत्सर्वमनुष्ठानं कुर्वता ' प्रतिमाप्रतिपन्नाय श्रमणोपासकाय भिक्षां दत्त' इतिभाषमाणेन ग्रामादिषु मासकल्पादिविधिना विहर्त्तव्यम् ॥ ११ ॥ तथा भितॄणां प्रतिमासु मासिक्यादिषु द्वादशसु श्राह च - "मासाई सत्चंता ७ पढमा ८ वि
६ १० सतराइदिणा । अहराइ ११ एगराई १२ भिक्खुपडिमाण बारसगं" अत्र प्रथमा एकमासिकी यावत्सप्तमी सप्तमासिकी, तदनु तिस्रः सप्तरात्रिक्यः १०, अहोरात्रिकी ११, एकरात्रिकी १२ च ॥ १ ॥ “ पडिवज्जइ एचओ, संघयणी धिइजुओ महासत्तो । पडि माओ भाविअप्पा, सम्मं गुरुणा अण्णाओ ||" संहननं वज्रऋषभनाराचादेरन्यतरत् धृतिर्मनःस्वास्थ्यं तद्युक्तः, महासत्त्व उपसर्गादौ, भावितात्मा, प्रतिमायोग्यानुष्ठानेन गुरुणाऽनुज्ञातः, अथ चेद्गुरुरेव प्रतिपत्ता तदा स्थानाचार्येण गच्छेन वाऽनुज्ञायते ॥ २ ॥ “ गच्छेच्चिअ निम्माओ, जा पुव्वा दस भवे असंपुरणा । नवमस्स तइअवत्थु होइ जहन्नो सुत्राभिगमो " प्रतिपत्ता गच्छे एव तिष्ठन् निर्मातः श्राहारादिविषये प्रतिमायोग्यपरिकर्मणि निष्टितः, सप्तसु यावत्परिमाणा तस्यास्तत्परिमाणमेव परिकर्म । तथा न वर्षास्वताः प्रतिपद्यते, न च परि
अध्य० ३१ ॥ ५४ ॥