________________
अध्य० ३० ॥५३॥
यिक्याधिकरणिकी-प्राद्वेषिकी पारितापनिकी-प्राणातिपातिकीरूपासु यो भिक्षर्यतते । व्रतसमितिषु सम्यक्पालनेन, माध्यस्थ्यविधानेन चेउत्तराध्य
न्द्रियार्थेषु, परिहाराच्च क्रियासु यत्नं केरुते ॥७॥ 'लेश्यासु' कृष्णादिषु षट्सु, षट्सु 'कायेषु' पृथिव्यादिषु 'षट्के' षट्परिमाणे आहारकारणे यनसूत्रम्
पूर्वोक्ते यो भिक्षुर्यतते, यथायोगं निरोधोत्पादनरक्षानुरोधविधानेन यत्नं कुरुते ॥८॥ पिण्डावग्रहप्रतिमासु-आहारग्रहणविषयाभिग्रहरूपासु ॥५३॥
संसृष्टाद्यासु पूर्वोक्तासु सप्तस्विति योगः, तथा 'भयस्थानेषु' इहलोकादिषु सप्तसु, उक्तं च "इह-परलोया-दाण-मकम्हा-ऽऽजीय-मरणमसिलोए ७ ति" यो भिवर्यतते पालनाऽकरणाभ्याम् ॥३॥ 'मदेषु' जातिमदादिषु अष्टसु "जाई-कुल-बल-रुवे-तव-इस्सरिए-सुए-ला. मे-इत्येवंरूपेषु, प्रतीतत्वाच्चेहान्यत्र च सूत्रे संख्यानभिधानम् । ब्रह्म-ब्रह्मचर्य तस्य गुप्तिषु नवसु वसत्यादिषु, यदाहु:-"बसहि-कह-नि
सिज्जि-दिन-कुडंतर-पुन्चकीलिय-पणीए । अइमायाहार-विभूसणा य-नव बंभचेरगुत्तीओ ॥१॥" भिधर्मे दशविधे क्षान्त्यादिके, उII क्तं च-"खंती-मद्दव-अज्जव-मुत्ती-तव-संजमे-अ बोधव्वे । सच्च-सोअं अकिंचणं च बंभं च जइधम्मो ॥१॥ ति" यो भिक्षुर्यतते अपरिहारादिना ॥१०॥ P मूलम्-उवासगाणं पडिमासु, भिक्खूणं पडिमासु अ। जे भिक्खू जयई निच्च, से न अच्छइ मंडले ॥११|| या व्याख्या-'उपासकानां' श्रावकाणां प्रतिमास्वभिग्रहविशेषरूपासु दर्शनादिषु एकादशसु, यदुक्तं-"दसण-वय-सामाइय-पोसह--
| पडिमा-अबंभ-सच्चित्ते । आरंभ-पेस--उद्दिष्ठ-बज्जए समणुभूए य ॥१॥" इह या प्रतिमा यावत्संख्या स्यात्सा उत्कर्षतस्तावन्मासमाना KI यावदेकादशी एकादशमासप्रमाणा, जघन्यतस्तु सर्वा अप्येकाहादिमानाः स्युस्तत्प्रतिपत्तेरनन्तरमेकादिभिर्दिनैः संयमप्रतिपत्त्या जीवितक्षयाद्वा । | प्रथमोक्तं चानुष्ठानमग्रेतनायां सर्व कार्य यावदेकादश्यां पूर्वप्रतिमादशकोक्तमपि । तत्राद्यायां निर्दोष प्रशमादिगुणालंकृतं कुग्रहाग्रहविनाकृतं
Veevee VeereeVEVZETEVEGVEZ-evere