________________
उत्तराध्ययनस्त्रम् ॥५२॥
अध्य०३१ ॥२॥
पिंडुग्गहपडिमासु, भयठाणेसु सत्तसु । जे भिक्खू जयई निच्च, से न अच्छंइ मंडले ॥६॥
मएसु बंभगुत्तोसु, भिक्खुधम्ममि दसविहे । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१०॥ व्याख्या—'एकत' एकस्माद्विरतिं कुर्यात् , 'एकतश्च' एकस्मिन् प्रवर्तनं कुर्यादिति योगः । एतदेवाह-'असंयमात्' हिंसादिरूपात्, ॥ पञ्चम्यर्थे सूत्रे सप्तमी, निवृत्तिं च, संयमे च प्रवर्त्तनं कुर्यादित्यनुवर्तते, चकारी समुच्चये ॥२॥ रागद्वेषौ च द्वौ पापौ पापप्रकृतिरूपत्वात्पापकर्मणां ज्ञानावरणादीनां प्रवतको यो भिक्षुः 'रुणद्धि' तिरस्कुरुते नित्यं स 'नास्ते' न तिष्ठति 'मण्डले' संसारे । एवमुत्तरसूत्रेष्वपि नित्यमित्यादि व्याख्येयम् ॥३॥ दण्डानां' चारित्रसर्वस्वापहारिणां त्रिकं मनोवाक्कायदण्डरूपं, गौरवाणां च त्रिकं ऋद्धिरससातगौरवरूपं, श न्यानां त्रिकं मायानिदानमिथ्यात्वशल्यलक्षणं यो भिक्षस्त्यजति ॥४॥ दिव्यांश्च-हास्य १ प्रद्वेष २ परीक्षा ३ पृथग्विमात्राभि ४ देंवैः कृतानुपसर्गाननुकूलप्रतिकूलक्षोभहेतून्, अत्र पृथग्विमात्राशब्देन हास्यादीनां द्विकसंयोगादय उच्यन्ते, ततो यदि कोपि हास्यद्वेषाभ्यां समुदिताम्या, हास्यपरीक्षाभ्यां वा, द्वेषपरीक्षाभ्यां वा, हास्यद्वेषपरीक्षाभिर्वा समुदिताभिरुपसर्गान् करोति तदा पृथग्विमात्रयेत्युच्यते । तथा "तेरिच्छति" तिरथामेते भय १ प्रद्वेषा २ ऽऽहारहेत्व ३ पत्यलयनरक्षा ४ हेतोस्तैः क्रियमाणत्वात्तैरश्वाः, तथा 'माणुसेत्ति' मानुषाणामेते हास १ प्रद्वेष २. परीक्षा ३ कुशीलप्रतिसेवनाहेतो ४ स्तैर्विधीयमानत्वान्मानुषकाः, द्वन्द्वे तैरश्चमानुषकास्तानुपलक्षणत्वात् आत्मसंवेदनीयांश्च घट्टन १ प्रपतन २ स्तम्भन ३ संश्लेषणो ४ भवान् , वात १ पित्त २ श्लेष्म ३ सन्निपातो ४ द्भवान् वा यो भिक्षुः सहते सम्यगध्यास्ते ॥५॥ विकथाकायसंज्ञानां प्रतीतानां प्रत्येकं चतुष्कं, 'माणाणं चत्ति' ध्यानयोश्च द्विकं पारौद्ररूपं तथा यो भिववर्जयति । ध्यानस्य चेहस्तावेऽभिधानं चतुर्विधत्वात् ॥६॥ 'व्रतेषु' प्राणातिपातपिरमणादिषु, 'इन्द्रियार्थेषु' शब्दादिविषयेषु 'समितिषु' ईर्यादिषु, "क्रियासु च' का
SEVGTAVEAZA
RSS