SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ अध्य०३० उत्तराध्ययनसूत्रम् ॥४८॥ ॥४॥ ܢܕܦܩܦܟܛܬܟܒܝܟܩܝܣܕܟܟܩܐ मूलम्-एसो बाहिरगतवो, समासेण विवाहिओ । अभितरं तवं एत्तो, वोच्छामि अणुपुत्वसो ॥२६॥ पायचित्तं विणमओ, वेआवच्चं तहेव रूज्झायो। झाणं च विउस्सग्गो, एसो अभितरो तवो ॥३० ___ व्याख्या स्पष्टम् ॥२६॥ प्रतिज्ञातमेवाह-अक्षरार्थः सुगमो भावार्थ तु सूत्रकृदेवाहमूलम्-आलोअणारिहाईअं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्मं, पायछित्तं तमाहिलं ॥३१॥ व्याख्या-'आलोचनाह' यत्पापमलोचनात एव शुध्यति तदादिकं, आदिशब्दात् प्रतिक्रमणार्हादिग्रहणं, इह च विषयविषयिणोरमेदोपचारादेवंविधपापविशुद्धथ पायभूतानि आलोचनादीन्येव आलोचनार्हादिशब्दैरुक्तानि । प्रायश्चित्तं तुरेवकारार्थो भिन्नक्रमश्च, ततो दश. विधमेव । दशविधत्वं चैव-"आलोअण १ पडिक्कमणे २, मीस ३ विवेगे ४ तहा विउसग्गे ५ । तव ६ छेत्र ७ मूल ८ अणवठ्ठयाय पारंचिए १० चेव ॥१॥" तत्र आलोचना गुरोः पुरो वचसा प्रकाशनं, तन्मात्रेणैव यत्पातकं शुध्यति तदालोचनाहम् ॥१॥ प्रायश्चित्तं त्विहालोचनैव, एवमग्रेपि प्रतिक्रमणं दोषानिवृत्तिमिथ्यादुष्कृतदानमित्यर्थः, तन्मात्रेणैव यत्सहसात्कारजातं सावधवचनादिपापं शुध्यति न तु गुरुसमक्षमालोच्यते तत्प्रतिक्रमणाहम् ॥२॥ तथा यत्र गुरुसमक्षमालोच्य तदाज्ञया मिथ्यादुष्कृतं दत्ते तदालोचनाप्रतिक्रमणाहत्वान्मिश्रम् ॥३॥ तथा विवेकः-पृथक्करणं, तन्मात्रेणैव यस्य शुद्धिस्तद्विवेकार्हम् । जायते हि कथञ्चिदशुद्धाहारादिग्रहणे तत्त्यागमाणैत्रेव शुद्धिरिति । ४॥ व्युत्सर्गः-कायोत्सर्गस्तेनैव यस्य शुद्धिस्तत्तदहम् ॥शा तथा यत्र प्रतिसेविते निर्विकृतिकादि षण्मासान्तं तपो दीयते तत्तपोर्हम् ॥६॥ यत्र चासेविते पर्यायच्छेदः क्रियते तच्छेदाहम् ॥७॥ यत्र चापतिते सर्व पर्यायमुच्छेद्य मूलतो व्रतारोपः स्यात्तन्मूलाईम् ॥८॥ येन पुनः GEGEVOEGEGEVERVAATA
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy