SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ उत्तराध्यपनमत्रम् ॥४७॥ अध्य०३० ॥४७॥ । मूलम्-खीरदहिसप्पिमाई, पणी पाणभोअणं । परिवजणं रसाणं तु, भणि रसविवजणं ॥२६॥ - व्याख्या-क्षीरदधिसर्पिरादि, आदिशब्दाद्गुडपक्वान्नादिग्रहणं, 'प्रणीतम् अतिबृहकं पानं च खर्जुररसादि भोजनं च गलत्स्नेहबिन्दुिकमोदनादि पानभोजनं, सूत्रस्य सोपस्कारत्वादेषां परिवर्जनं रसानां 'तु! पूत्तौं भणितं रसविवर्जनमिति सूत्रार्थः॥ कायक्लेशमाहमूलम्-ठाणा वीरासणाईआ, जीवस्स उ सुहावहा । उग्गा जहा धरिजंति, कायकिलेसं तमाहियं ॥२७॥ | व्याख्या-'स्थानानि' देहावस्थानभेदाः, 'वीरासनं यत्र वामोंघिदक्षिणोरूवं दक्षिणश्च वामोरूर्व क्रियते तदादीनि, आदिशब्दागोदोहिकादिग्रहणं, लोचाधुपलक्षणं चैतत् , जीवस्य तुरवधारणे भिन्नक्रमश्च ततः सुखावहान्येव मुक्तिहेतुत्वात् शुभावहान्ये 'उग्राणि' दुष्करतयोत्कटानि 'यथा' येन प्रकारेण 'धार्यन्ते' सेव्यन्ते कायक्लेशः स आख्यातः' कथितस्तथैवेति शेष इति सूत्रार्थः ।। संलीनतामाहप्र मूलम्-एगंतमणावाए, इत्थीपसुविज्जिए । सयणासणसेवणया, विवित्तसयणासणं ॥२८॥ ____ व्याख्या-"एगंतत्ति" सुब्ब्यत्ययादेकान्ते जनानाकुले, 'अनापाते' स्त्र याद्यापातरहिते, 'स्त्रीपशुविवर्जिते' तत्रैवावस्थितस्त्र यादिवियुक्त शून्यागारादावित्यर्थः, "सयणासणसेवणयत्ति" शयनासनसेवनं विविक्तशयनासनं नाम बाह्य तप उच्यते, उपलक्षणं चैतदेषणीयफलकादिग्रहणस्य, अनेन च विविक्तचर्याख्या संलीनतोक्ता, शेषसंलीनतोपलक्षणमेषा, यतश्चतुर्विधेयमुक्ता, तथा हि-"इदिअ १ कसाय २ जोगे ३, पडुच्च संलीणया मुणेअब्वा । तह जा विवित्तचरिआ ४, पणत्ता वीरागेहिं ॥१॥" तत्रेन्द्रियसंलीनता मनोज्ञामनोज्ञेषु रागद्वेषाकरणातु ॥१॥ कषायसंलीनता तदुदयनिरोधादेः ॥२॥ योगसंलीनता मनोवाक्कायानां शुभेषु प्रवृत्तेरशुभानिवृत्तेश्च ॥३॥ इति सूत्रार्थः ॥२८॥ उक्तमेवार्थमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाह eveeveeverGVEGEEveeveeVEGVERY
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy