SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥४३॥ कवलमानमुक्तम् ||१५|| क्षेत्रावमौदर्यमाह मूलम् - गामे नगरे तह रायहाणि निगमे अ आगरे पल्ली | खेडे कब्बड - दोमुह - पट्टण - मडंब बाहे ॥१६ समपए विहारे, सन्निवेसे समाय- घोसे । थलि - सेणा - खंधारे, सत्थे संवट्ट - कोट्टे ॥१७॥ वाडे वा रत्थासु व, घरेसु वा एवमेत्ति खेत्तं । कप्पइ उ एवमाई, एवं खेत्तेण ऊ भवे ॥ १८ ॥ पेडा य श्रद्धपेडा, गोमुत्ति पयंगवीहिया चेव । संबुक्कावद्वायय-गंतु पच्चागया छट्ठा ॥ १६ ॥ व्याख्या - ग्रामे नगरे च प्रतीते, 'राजधानी च'राजावस्थानस्थानं 'निगमथ' प्रभूततरवणिजां निवासोऽनयोः समाहारः राजधानीनि गमं तस्मिन्, 'आकरे' स्वर्णाद्युत्पत्तिस्थाने, 'पल्ल्यां' वृक्षगहनाद्याश्रितप्रान्तजननिवासरूपायां, 'खेटे' पांशुवप्रपरिक्षिप्ते, कर्बटं--कुनगरं, द्रोणमुखं-जलस्थलपथनिर्गमप्रवेशं यथा भृगुकच्छं, पत्तनं द्विधा जलपत्तनं स्थलपत्तनं च तत्राद्यं जलमध्यवर्त्ति इतरनिर्जल भूभागभावि, मडबं सर्वदिक्षु श्रर्द्धतृतीययोजनान्तर्ग्रामान्तररहितं सम्बाधः - प्रभूतचातुर्वण्य निवासः, कर्बटादीनां समाहारद्वन्द्वस्तस्मिन् ॥ १६ ॥ 'श्राश्रमपदे' तापसावसथोपलक्षितस्थाने, विहारो देवगृहं भिचुनिवासो वा तत्प्रधानो ग्रामादिरपि विहारस्तस्मिन् संनिवेशे' यात्रादिसमायातजनावांसे, समाज:- पथिकसमूहो घोषो-गोकुलमनयोः समाहारस्तस्मिन् चः समुच्चये स्थली - प्रोच्चभूभागः सेना - चतुरङ्गबलसमूहः स्कन्धावार एव वणिआदि सर्वजनयुक्तः एषां समाहारस्तस्मिन्, 'सार्थे' गणिमधरिमादिभृतशकटादिसंघाते, संवत - भयत्रस्तजनस्थानं कोट्टः- प्राकारोऽनयोः समाहारस्तस्मिन्, “चः समुच्चये ||१७|| ' वाटेषु - पाटेषु वा' वृत्तिवरण्डकादिवेष्टितगृहसमूहात्मकेषु, 'स्थ्यासु' सेरिकासु, गृहेषु, वा PeeterEXEEEEE अध्य० ३० ॥ ४३ ॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy