SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥४०॥ ܬܦܟܟܩܩܬܒܬܟܒܣܕܟܢ MER पस्तत्र च धन एव घनेन गुणितो वों भवति, ततश्चतुःषष्टेश्चतुःशष्टयव गुणिता जातानि पएणवत्यधिकानि चत्वारि सहस्राणि [४०६६] अध्य०३० एतावद्भिश्चतुर्थादिदशमान्ततपःपदैरुपलक्षितं वर्गतपो भवति ॥१०॥ ततश्च वर्गतपसोऽनन्तरं वर्गवर्ग इति वर्गवर्गतपः पञ्चमस्तत्र वर्ग एवं ॥४०॥ यदा वर्गेण गुण्यते तदा वर्गवग्गों भवति, यथा चत्वारि सहस्राणि पएणवत्यधिकानि तावतैव गुणितानि जाता एका कोटिः सप्तपष्टिलक्षाःसप्तसप्ततिः सहस्राणि द्वे शते षोडशाधिके [१६७७७२१६] एतावद्भिस्तपःपदैरुपलक्षितं तपो वर्गवर्गतप इत्युच्यते । एवं चतुर्थादीनि चत्वारि पदान्याश्रित्य श्रेण्यादितपो दर्शितं, एतदनुसारेण पञ्चादिपदेष्वपि एतद्भावना कार्या षष्ठकं प्रकीर्णतपो यत् श्रेण्यादिनियतरचनाविरहितं स्वशक्त्या यथाकथञ्चिद्विधीयते, तच्च नमस्कारसहितादि पूर्वपुरुषाचरितं यवमध्यवज्रमध्यचन्द्रप्रतिमादि च । इत्थं भेदानुक्त्वा उपसंहारमाह-मणेत्यादि-मनसःईप्सित इष्टश्चित्रोऽनेकप्रकारोऽर्थः स्वर्गापवर्गादिस्तेजोलेश्यादि यस्मात्तन्मनईप्सितचित्रार्थ ज्ञातव्यं भवति 'इत्वरकं' प्रक्रमादनशनाख्यं तपः ॥११॥ सम्प्रति मरणकालमनशनमाहमूलम-जा सा अणसणा मरणे, दुविहा सा विश्राहिया । सवियारमवियारा, कायचिट्ठ पई भवो ॥१२॥ ॥2 अहवा सपरिक्कम्मा, अपरिक्कम्मा य आहिआ । नीहारिमनीहारि, आहारच्छेओ दोसुवि ॥१३॥ व्याख्या-"जा सा अणसणत्ति" यत्तदनशनं 'मरणे' मरणावसरे द्विविधं तद्व्याख्यातं' कथितं, तवैविध्यमेवाह-सहविचारेण चे. टालक्षणेन वर्तते यत्तत्सविचारं, तद्विपरीतं त्वविचारं, कायचेष्टामुद्वर्तनादिकां 'प्रतीति' प्रतीत्याश्रित्य भवेत् । तत्र सविचारं, भक्तप्रत्याख्यानमिङ्गिनीमरणं च, तत्र भक्तप्रत्याख्याने गच्छमध्यवर्ती गुरुदत्तालोचनो विधिना संलेखनां विधाय त्रिविधं चतुविधं वाऽऽहारं प्रत्याचप्टे, Eeeeeeeeeeeeeeeee GES
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy