SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥३६॥ तत्तो भोजनाशंसाभावेन, ‘तुः' पुनरर्थो मिनक्रमश्च ततो द्वितीयं पुनर्मरणकालाख्यम् ॥६॥ तत्रेत्वरानशनभेदानाह— मूलम् - जो सो इन्तरितवो, सो समासेण छव्विहो । सेढितवो पयरतवो घणो अ तह होइ वग्गो अ ॥१० वग्गवग्गो उ, पंचमो छट्टो पइरणतवो । मणइच्छित्रचित्तथो, नायव्वो होइ इत्तरियो । व्याख्या—यत्तदित्वरकतप इत्वरानशनरूपं तत्समासेन षड्विधं षड्विधत्वमेवाह - "सेठितवो" इत्यादि-श्रेणिः पंक्तिस्तदुपलक्षितं तपः श्रेणितपः, तच्च चतुर्थादिक्रमेण क्रियमाणं षण्मासान्तं गृह्यते । तथा श्रेणिरेव श्रेण्या गुणिता प्रतर उच्यते, तदुपलक्षितं तपः प्रतस्तपः इह च श्रव्यामोहार्थं चतुर्थषष्ठाष्टमदशमाख्यपदचतुष्कात्मिका श्रेणिर्विवक्ष्यते सा चतुर्भिगुणिता पोडशपदात्मकः प्रतरो भवति । अयं चायामतो विस्तरतश्च तुल्य इत्यस्य स्थापनोपाय उच्यते । एकाद्याद्या व्यवस्थाप्याः, पंक्तयो हि यथाक्रमम् । द्वितीयाद्याः क्रमाच्चैताः, पूरये-.. देककादिभिः ॥ १॥" एकाद्याद्येति प्रथमा एकाधा, द्वितीया द्विकाद्या, तृतीया त्रिकाद्या, चतुर्थी चतुष्काद्या, एवं सर्वत्रापि श्रेणयो व्यवस्थाप्याः, ततश्च द्वितीयाद्याः श्रेणयः क्रमादेककद्विकादिभिः पूरयेत् स्थापना चेयम्तपः स्यात् । 'घन इति धनतपः, चः पूरणे, तथेति समुच्चये, भवतीप्रतरः पदचतुष्कात्मिकया श्रेण्या गुणितो घनो भवति, श्रागतं चतुःषष्टिः पदचतुष्कात्मकत्वं विशेषः, एतदुपलचितं तपो घनतपः उच्यते । चः १ इयद्भिरित्यतः स्वादितिपर्यन्तं नास्ति "घ" पुस्तके ॥ 'इयद्भिरेवंविधैस्तपः पदैरुपलचितं तपः प्रतरति क्रिया प्रतिपदं योज्या अत्र पोडशपदात्मकः [६४] स्थापना पूर्वोक्तैव, नवरं बाहन्यतोऽपिसमुच्चये, तथा भवति वर्गश्वतीहापि प्रकमाद्वर्गत अध्य० ३० ॥३६॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy