________________
अध्य० २६ ॥३४॥
PRASAN
उपराध्य
प्रभाग कसाययो कुणइति" । तत्प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमये 'निर्जीण परिशटितं ततश्च तबद्धं जीषप्रदेशः श्लिष्टमा-| यनस्वम काशेन घटवत् , तथा 'स्पृष्टं' मसृणमणिकुड्यापतितशुष्कस्थूलचूर्णवत्, अनेन विशेषणद्वयेन तस्य निधत्तनिकाचितावस्थयोरभावमाह ।
'उदीरितम'उदयप्राप्तं उदीरणायास्तत्रासन्भवात् , वेदितं तत्फलसुखानुभवनेन 'निर्जीण क्षयमुपगतं, "सेकालेसि" सूत्रत्वादेष्यत्काले च॥३४॥
तुर्थसमयादावकर्म चापि भवति, तज्जीवापेक्षया पुनस्तस्य तथाविधपरिणामासम्भवात् , एतच्च एवंविधविशेषणान्वितं सातकर्मासौ बध्नाति, तस्य तदन्यबन्धासम्भवात् ॥७१॥७३।। स चायुषः प्रान्ते शैलेशी गत्वाऽका स्यादिति शैलेश्यकर्मताद्वारे अर्थतो व्याख्यातुमाहमूलम् अहाउअं पालइत्ता अतोमुहत्तावसेसाउए जोगनिरोहं करेमाणे सुहुमकिरिअप्पडिवाइ सुक्कज्माणं झिायमाणे तप्पढमयाए मणजोगं निरुभइ निरु भइत्ता वइजोगं निरुभइ निरुभइत्ता आणापा
णनिरोहं करेइ करित्ता ईसिं पंचहस्सक्खरुच्चारधाए अ णं अणगारे समुच्छिन्नकिरिब अनिअहि सुक्कज्मा| णं झियायमाणे वेअणिज्जं आऊ नाम गोत्तं च एए चत्तारिवि कम्मसे जुगवं खवेइ ॥७२॥७४॥ तओ | ओरालिअकम्माइं च सव्वाहिं विप्पजहणाहिं विप्पजहित्ता उज्जुसेढिपत्ते अफुसमाणगई उड्ड एगसमएणं |
भविग्गहेणं तत्थ गंता सागारोवउत्ते सिज्झइ जाव अतं करेइ ॥७३॥७॥ ___ व्याख्या-अथेति केवलित्वानन्तरं 'आयुष्क' जीवितमन्तमुहूर्त्तादिकं देशोनपूर्वकोटीपर्यन्तं पालयित्वा अन्तमुहूर्तावशेषायुष्को योगनिरोधं "करेमाणेति" करिष्यमाणः सूक्ष्मा क्रिया यत्र तत्सूक्ष्मक्रियं अप्रतिपाति शुक्लध्यानतृतीयभेदं ध्यायंस्तत्प्रथमतया 'मनोयोग
GEVEEVGVEVGVESENEVEEVEEVEEVE