________________
अध्य० २६ ॥३२॥
उत्तराध्य-0एवं माणेणं ६८७० मायाए ६६७१ लोहेणं ७०।७२ नवरं मद्दवं, उज्जुभावं, संतोसं च जणयइत्ति वत्तव्वं यनसूत्रम् | व्याख्या-[सूत्रत्रयं प्राग्वत्] ६८७०॥६६७१॥७०।७२।। एतज्जयश्च न प्रेमद्वेषमिथ्यादर्शनविजयं विनेति तमाह॥३२॥ मूलम्-पेज्जदोसमिच्छादसणविजएणं भंते ! जीवे किं जणयइ ? पेज्जदोसमिच्छादसणविजएण नाणदंस
! णचरित्ताराहणयाए अब्भुढे इ, अट्टविहस्स कम्मगंठिविमोअणयाए, तप्पढमयाए जहाणुपुव्वीए अट्ठावीसइविहं मोहणिज्ज कम्मं उग्घाएइ, पंचविहं नाणावरणिज्जं नवविहं दसणावरणिज्जं पंचविहं अंतराइअं एए तिषिणवि कम्मसे जुगवं खवेइ, तो पच्छा अणुत्तरं अणतं कसिणं पडिपुण्णं निरावरणं वितिमिरं विसुद्ध लोगालोगप्पभावगं केवलवरनाणदंसणं समुप्पाडेइ, जाव सजोगी भवइ ताव य इरिआवहिनं कम्मं बंधइ, सुहफरिसं दुसमयट्ठितिअ, तं पढमसमए बद्धं बिइअसमए वेइअं तइअसमए निजिएणं तं बद्ध पुढे उईरिअं वेइमं निज्जिगणं सेअकाले अकम्मं चावि भवइ ॥१॥७३॥
व्याख्या-प्रेम च रागरूपं द्वेषश्चाप्रीतिरूपो मिथ्यादर्शनं च मिथ्यात्वं प्रेमद्वेषमिथ्यादर्शनानि, तद्विजयेन ज्ञानदर्शनचारित्राराधनायाम्'अभ्युत्तिष्ठते' उद्यच्छते, प्रेमादिनिमित्तत्वात्तद्विराधनायास्ततश्चाष्टविधस्य कर्मणो मध्ये इति शेषः यः कर्मग्रन्थिरतिदुर्भेदत्वात् घातिकर्मरूपस्तस्य विमोचना--क्षपणा कर्मग्रन्थिविमोचना तस्यै, चस्य गम्यत्वात्तदर्थ चाभ्युत्तिष्ठते । अभ्युत्थाय च किं करोतीत्याह-'तत्प्रथमतया'
EVEEVEEVEGVALGE TEAVE