________________
तस्या भवनं शैलेशीभावस्तं वक्ष्यमाणस्वरूपं जनयति, शेषं स्पष्टम् ॥६१॥६३॥ चारित्रं चेन्द्रियनिग्रहादेव स्यादिति प्रत्येकं तमाह
का अध्य० २६ उत्तराध्य- | मूलम्-सोइंदिय निग्गहेणं भंते ! जीवे किं जणयइ ? सोइंदिअनिग्गहेणं मणुण्णामणुगणेसु सद्देसु राग
॥ ॥३१॥ यनसूत्रम्
| दोसनिग्गहं जणयइ, तप्पञ्चइअं च नवं कम्मं न बंधइ, पुव्ववद्धं च निज्जरेइ ॥६२॥६॥ ॥३१॥
___ व्याख्या-श्रोत्रेन्द्रियस्य निग्रहो-विषयाभिमुखमनुधावतो नियमनं श्रोत्रेन्द्रियनिग्रहस्तेन मनोज्ञामनोज्ञेषु शब्देषु यथाक्रमं रागद्वेषनिग्रहं जनयति, तथा च तत्प्रत्ययिकमित्यादिकं व्यक्तम् ॥६२॥६॥ मूलम्-चक्खिदिअनिग्गहेणं भंते ! जीवे किं जणयइ ? चक्खिदियनिग्गहेणं मणुण्णामणुण्णेसु रुवेसु रा
गद्दोसनिग्गहं जणयइ, तप्पच्चइअं नवं कम्मं न बंधइ, पुव्वबद्ध च निजरेइ ॥६३॥६५॥ घाणिदिएणं एवं | चेव॥६४॥६६॥ जिभिदिएवि ॥६५॥६७॥ फासिदिएवि ॥६६॥६॥नवरं गंधेसु रसेसु फासेसुवत्तव्वं ॥ | व्याख्या-स्त्रचतुष्टयं प्राग्वत् व्याख्येयम्] ॥६३से६६॥६५से६८॥ एतन्निग्रहोपि कषायविजयेनेति तमाह| मूलम्--कोहविजएणं भंते ! जीवे किं जणयइ ? कोहविजएणं खंति जणयइ, कोहवेअणिज कम्मं न बंध| इ, पुवबद्धं च निज्जरेइ ॥६५॥६६॥
व्याख्या-क्रोधस्य विजयो दुरन्तत्वादिचिन्तनेन उदयनिरोधस्तेन "कोहवेअणिज्जति क्रोधेन क्रोधाध्यवसायेन वेद्यते इति 'क्रोध NE| वेदनीय' क्रोधहेतुभूतपुद्गलरूपं कर्म न बध्नाति "ज वेअइ तं बंधइ' इति वचनात् । पूर्वबद्धं च तदेव निर्जरयति ॥६७॥६६॥
PEETE EIE eVEVALEVEEVEE
GEVEGEVEEVEEVAVAVALAVE