SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ उचराध्ययनसूत्रम् ॥२८॥ अध्य० २६ ॥२८॥ ܢܦܩܝܩܝܕܣܬܒܬܕܒܕܒܬܕܐܒܤܙܟSenex मूलम्-कायगुत्तयाए णं भंते ! जीवे किं जणयइ ? कायगुत्तयाए णं संवर जणयइ, संवरेणं कायगुत्ते पु- | णो पावासवनिरोहं करेइ ॥५५॥५७॥' । ___ व्याख्या कायगुप्ततया शुभयोगप्रवृत्त्यात्मककायगुप्तिरूपया संवरमशुभयोगनिरोधरूपं जनयति, संवरेण गम्यत्वादभ्यस्यमानेन कायगुप्तः पुनः सर्वथा निरुद्धकायिकव्यापारः पापाश्रवः पापकर्मोपादानं तन्निरोधं करोति ॥ गुप्तिभिश्च यथाक्रमं मनःसमाधारणादिसम्भव इति ता आहमूलम्-मणसमाहारणयाए ण भंते । जीवे कि जणयइ? मणसमाहारणयाए णं एगग्गं जणयइ, एगग्गं जणइत्ता नाणपज्जवे जणयइ, नाणपज्जवे जणइत्ता सम्मत्तं विसोहेइ, मिच्छत्तं विनिज्जरेइ ॥५६॥५८॥ - व्याख्या-मनसः समिति सम्यक् आङिति आगमोक्तभावाभिव्याप्त्या या धारणा व्यवस्थापना सा मनःसमाधारणा तया ऐकायं जनयति, ऐकाग्र्यंजनयित्वा ज्ञानपर्यवान् विशिष्टविशिष्टतरश्रततत्त्वावबोधरूपान् जनयति, तांश्च जनयित्वा सम्यक्त्वं विशोधयति, तत्त्वज्ञानस्य शुद्धत्वे तस्वविषयश्रद्धाया अपि शुद्धत्वभवनात् , अत एव मिथ्यात्वं निर्जरयति ॥५६॥५॥ मूलम्-वइसमाहारणायाए णं भंते ! जीवे किं जग्णयइ ? वइसमाहारणयाए णं वइसाहारणदसणपज्जवे विसोहेइ, वइसाहारणदसणपज्जवे विसोहित्ता सुलहबोहित्तं निव्वत्तेइ, दुल्लहबोहित्तं निज्जरेइ ॥५७॥५६॥ ____ व्याख्या-वाक्समाधारणया स्वाध्याय एव वागविनिवेशात्मिकया वाचां साधारणा वाक्साधारणा वाग्विषयाः प्रज्ञापनीया इत्यर्थः, ते चेह पदार्था एव, तद्विषयाश्च दर्शनपर्पवा अप्युपचारात्तथोक्ताः, ततश्च वाक्साधारणाश्च ते दर्शनपर्यवाश्च वाक्साधारणदर्शनपर्यवाः, प्रज्ञापनी GeeeeeeeeeeeeeeeeeeeeeG
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy