________________
उचराध्ययनसूत्रम् ॥२८॥
अध्य० २६ ॥२८॥
ܢܦܩܝܩܝܕܣܬܒܬܕܒܕܒܬܕܐܒܤܙܟSenex
मूलम्-कायगुत्तयाए णं भंते ! जीवे किं जणयइ ? कायगुत्तयाए णं संवर जणयइ, संवरेणं कायगुत्ते पु- | णो पावासवनिरोहं करेइ ॥५५॥५७॥' । ___ व्याख्या कायगुप्ततया शुभयोगप्रवृत्त्यात्मककायगुप्तिरूपया संवरमशुभयोगनिरोधरूपं जनयति, संवरेण गम्यत्वादभ्यस्यमानेन कायगुप्तः पुनः सर्वथा निरुद्धकायिकव्यापारः पापाश्रवः पापकर्मोपादानं तन्निरोधं करोति ॥ गुप्तिभिश्च यथाक्रमं मनःसमाधारणादिसम्भव इति ता आहमूलम्-मणसमाहारणयाए ण भंते । जीवे कि जणयइ? मणसमाहारणयाए णं एगग्गं जणयइ, एगग्गं जणइत्ता नाणपज्जवे जणयइ, नाणपज्जवे जणइत्ता सम्मत्तं विसोहेइ, मिच्छत्तं विनिज्जरेइ ॥५६॥५८॥ - व्याख्या-मनसः समिति सम्यक् आङिति आगमोक्तभावाभिव्याप्त्या या धारणा व्यवस्थापना सा मनःसमाधारणा तया ऐकायं जनयति, ऐकाग्र्यंजनयित्वा ज्ञानपर्यवान् विशिष्टविशिष्टतरश्रततत्त्वावबोधरूपान् जनयति, तांश्च जनयित्वा सम्यक्त्वं विशोधयति, तत्त्वज्ञानस्य शुद्धत्वे तस्वविषयश्रद्धाया अपि शुद्धत्वभवनात् , अत एव मिथ्यात्वं निर्जरयति ॥५६॥५॥ मूलम्-वइसमाहारणायाए णं भंते ! जीवे किं जग्णयइ ? वइसमाहारणयाए णं वइसाहारणदसणपज्जवे विसोहेइ, वइसाहारणदसणपज्जवे विसोहित्ता सुलहबोहित्तं निव्वत्तेइ, दुल्लहबोहित्तं निज्जरेइ ॥५७॥५६॥ ____ व्याख्या-वाक्समाधारणया स्वाध्याय एव वागविनिवेशात्मिकया वाचां साधारणा वाक्साधारणा वाग्विषयाः प्रज्ञापनीया इत्यर्थः, ते चेह पदार्था एव, तद्विषयाश्च दर्शनपर्पवा अप्युपचारात्तथोक्ताः, ततश्च वाक्साधारणाश्च ते दर्शनपर्यवाश्च वाक्साधारणदर्शनपर्यवाः, प्रज्ञापनी
GeeeeeeeeeeeeeeeeeeeeeG