SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ उपराष्य यनसम् ॥२६॥ "घको भवति, भवान्तरेऽपि तदवाप्तेः || ४६ ॥ ५० ॥ ईदृशपुणस्यापि निनवादेवेष्टसिद्धिः, स च मार्दवादेवेति तदाहमूलम् —— मद्दवयाए भंते! जीवे किं जायइ ? मद्दवयाए गं मिउमद्दवसंपन्ने मयट्ठालाई निहवे || व्याख्या–मार्द्दवैन गम्यमानत्वादभ्यस्यमानेन मृदुर्द्रव्यतो भाषतश्चावनमनशीलस्तस्य यन्मादवं सदा सौकुमार्य तेन सम्पन्नो मृदुमाईवसम्पन्नोऽष्टमदस्थानानि क्षपयति ॥ ४६ ॥ ५१ ॥ मार्द्दवं च तत्त्वतः सत्यस्थितस्यैव स्यात् तत्रापि भावसत्यं प्रधानमिति तदाह--- मूलम् - भावसच्चे भंते! जीवे किं जणयइ ? भावसच्चेणं भावविसोहिं जणयइ, भावविसोहिए वह माणे जीवे अरहंतपण्णत्तस्स धम्मस्स राहण्याए अन्भुट्ठेइ, अरहंतपण्णत्तस्स धम्मस्स राहण्याए अब्भुट्ठित्ता परलो धम्मस्स आहए भवइ ॥ ५०॥५२॥ व्याख्या – 'भावसत्येन' शुद्धान्तरात्मतारूपेण पारमार्थिकावितथत्वेनेत्यर्थः, 'भावविशुद्धि' अध्यवसायविशुद्धतां जनयति । भावविशुद्धौ च वर्त्तमानोऽर्हत्प्रज्ञप्तस्य धर्मस्याराधनायै श्रावर्जनाय 'अभ्युत्तिष्ठते' उत्सहते, तस्यै चाभ्युत्थाय परलोके - भवान्तरे धर्मः परलोकधर्म्मस्तस्या+ राधको भवति, प्रेत्य जिनधर्मावाप्त्या विशिष्टभवान्तरप्राप्त्या वेति भावः ||५० ||५२ || भावसत्ये च सति करणसत्यं स्यादिति तदाहमूलम्-करणसच्चेणं भंते ! जीवे किं जणयइ ? करणसच्चेणं करणसत्तिं जणयइ, करण सच्चे अ वटूटमा जीवे जहावाई तहाकारी श्रवि भवइ ॥ ५१ ॥ ५३ ॥ व्याख्या - करणे सत्यं करणसत्यं यत्प्रतिलेखनादिक्रियामुपयुक्तः कुरुते तेन करणशक्तिं पूर्वापूर्वशुभक्रियां करणसामर्थ्यरूपां जन अध्य० २६ ॥२६॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy