SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२५॥ BAYCA लोभस्तद्रूपाण्यनुबन्धनानि तृष्णानुबन्धनानि च व्यवच्छिनत्ति । ततश्च मनोज्ञामनोज्ञेषु शब्दादिषु विरज्यते, कषायप्रत्याख्यानेनैव गतत्वेSपि वीतरागतायाः पृथगुपादान रागस्यैव सकलानर्थमूलत्वख्यापनार्थम् ||४५ ||४७ || वीतरागत्वस्य च क्षान्तिर्मूलमिति तामाहमूलम् -- खंतीए णं भंते! जीवे किं जणयइ ? खंतीए गं परीसहे जिइ ॥ ४६ ॥४८॥ व्याख्या - ' क्षान्तिः' क्रोधजयस्तया परीषहानर्थाद्वधादीन् जयति ||४६ ||४८ || क्षान्तिश्च मुक्त्या दृढा स्यादिति तामाहमूलम् - मुत्तीए गं भंते! जीवे किं जणयइ ? मुत्तीए णं किंवणं जणयइ, अकिंचणे लागं पुरिसारणं प्रपत्थणिज्जे हवई ॥४७॥ ४६ ॥ जीवे अत्थलो व्याख्या- 'मुक्त्या' निलभिर्तया "अकिंचणंति" आकिञ्चन्यं' निःपरिग्रहत्वं जनयति, अकिञ्चनश्च जीवोऽर्थलोलानां पुरुषाणां चौरादीनामप्रार्थनीयः पीडयितुमनभिलषणीयो भवति ॥ ४७ ॥ ४६ ॥ लोभाभावे च मायाकरणकारणाभावात्तदभावोऽपि स्यादित्यार्जवमाहमूलम् - अजवाए गं भंते! जीवे किं जणयइ ? अज्जवयाए गं का उज्जुऋयं भावुज्जुअयं भासुज्जुऋयं अविसंवायणं जणयइ, अविसंवायणसंपन्नयाए अ णं जीवे धम्मस्स आहए भवइ ॥४८॥५०॥ व्याख्या–‘“अज्जवयाएत्ति” 'आर्जवेन' मायाभावेन 'कायजु कतां' कुब्जादिवेषभूविकाराद्यकरणाद्वपुः प्राञ्जलतां, 'भावजु 'कतां यदन्यद्विचिन्तयन् लोकभक्त्यादिनिमित्तमन्यद्भाषते करोति वा तत्परिहाररूपां 'भाषजु कतां' यदुपहासादिहेतोरन्यदेशभाषया भाषणं तत्परित्या - गात्मिकां तथा 'अविसंवादनं पराविप्रतारणं जनयति । अविसंवादनसम्पन्नतया उपलक्षणत्वात्कायजु कतादिसम्पन्नतया च जीवो धर्मस्यारा अध्य०२६ ॥२५॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy