________________
उत्तराध्ययनसूत्रम्
॥२५॥
BAYCA
लोभस्तद्रूपाण्यनुबन्धनानि तृष्णानुबन्धनानि च व्यवच्छिनत्ति । ततश्च मनोज्ञामनोज्ञेषु शब्दादिषु विरज्यते, कषायप्रत्याख्यानेनैव गतत्वेSपि वीतरागतायाः पृथगुपादान रागस्यैव सकलानर्थमूलत्वख्यापनार्थम् ||४५ ||४७ || वीतरागत्वस्य च क्षान्तिर्मूलमिति तामाहमूलम् -- खंतीए णं भंते! जीवे किं जणयइ ? खंतीए गं परीसहे जिइ ॥ ४६ ॥४८॥
व्याख्या - ' क्षान्तिः' क्रोधजयस्तया परीषहानर्थाद्वधादीन् जयति ||४६ ||४८ || क्षान्तिश्च मुक्त्या दृढा स्यादिति तामाहमूलम् - मुत्तीए गं भंते! जीवे किं जणयइ ? मुत्तीए णं किंवणं जणयइ, अकिंचणे लागं पुरिसारणं प्रपत्थणिज्जे हवई ॥४७॥ ४६ ॥
जीवे अत्थलो
व्याख्या- 'मुक्त्या' निलभिर्तया "अकिंचणंति" आकिञ्चन्यं' निःपरिग्रहत्वं जनयति, अकिञ्चनश्च जीवोऽर्थलोलानां पुरुषाणां चौरादीनामप्रार्थनीयः पीडयितुमनभिलषणीयो भवति ॥ ४७ ॥ ४६ ॥ लोभाभावे च मायाकरणकारणाभावात्तदभावोऽपि स्यादित्यार्जवमाहमूलम् - अजवाए गं भंते! जीवे किं जणयइ ? अज्जवयाए गं का उज्जुऋयं भावुज्जुअयं भासुज्जुऋयं अविसंवायणं जणयइ, अविसंवायणसंपन्नयाए अ णं जीवे धम्मस्स आहए भवइ ॥४८॥५०॥
व्याख्या–‘“अज्जवयाएत्ति” 'आर्जवेन' मायाभावेन 'कायजु कतां' कुब्जादिवेषभूविकाराद्यकरणाद्वपुः प्राञ्जलतां, 'भावजु 'कतां यदन्यद्विचिन्तयन् लोकभक्त्यादिनिमित्तमन्यद्भाषते करोति वा तत्परिहाररूपां 'भाषजु कतां' यदुपहासादिहेतोरन्यदेशभाषया भाषणं तत्परित्या - गात्मिकां तथा 'अविसंवादनं पराविप्रतारणं जनयति । अविसंवादनसम्पन्नतया उपलक्षणत्वात्कायजु कतादिसम्पन्नतया च जीवो धर्मस्यारा
अध्य०२६
॥२५॥