SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य- पनसूत्रम् ॥२४॥ BBBBBepepe ते निपातः प्राकृतत्वात् । अत एव सर्वप्राण--भूत-जीव-सत्त्वेषु विश्वसनीयरूपस्तत्पीडापरिहारित्वात् , अल्पप्रत्युपेदोऽन्पोपधित्वात, जिते- अध्य० २६ न्द्रियो विपुलेनानेकमेदतया विस्तीर्णेन तपसा समितिभिश्च सर्वविषयव्यापितया विपुलाभिरेव समन्वागतो युक्तो विपुलतपसमितिसमन्वागत HA॥२४॥ चापि भवति । पूर्वत्र समितीनां पूर्णत्वाभिधानेन सामस्त्यमुक्तमिह तु सर्वविषयव्यापित्वमिति न पौनरुक्त्यम् ॥४२॥४४॥ प्रतिरूपतायां वैयावृत्त्यादेवेष्टसिद्धिरिति तदाहमूलम्वे वच्चे णं भंते! जीवे कि जणयइ ? वेयावच्चेणं तित्थयरनामगो कम्मं निबंधइ ॥४३॥४५॥ ___ व्याख्या स्पष्टम् ॥४३॥४॥ वैयावृत्त्येनार्हन्त्यप्राप्तिरुक्ता अहंश्च सर्वगुणसम्पन्नः स्याहिति तत्तामाहमूलम्-सव्वगुणसंपन्नयाए णं भंते ! जीवे किं जणयइ ? सव्वगुणसंपन्नयाए णं अपुणरावत्तिं जणयइ । अपुणरावत्तिपत्तए अ णं जीवे सारीरमाणसाणं दुक्खाणं नो भागी भवइ ॥४४॥४६॥ सर्वे गुणा ज्ञानादयस्तैः सम्पन्नः सर्वगुणसम्पन्नस्तद्भावः सर्वगुणसम्पन्नता तया 'अपुनरावृत्ति' मुक्तिं जनयति, तां च प्राप्त एव प्राप्तको जीवः शारीरमानसानां दुःखानां नो भागी भवति, तत्कारणवपुर्मनसोरभावात ॥४४॥४६॥ सर्वगुणवत्ता च वीतरागतायां स्यादिति तामाहमूलम-वीअरागयाए णं भंते ! जीवे कि जणयइ ? वीअरागयाए णं णेहाणुबंधणाणि तशहाणुबंधणाणि अ | वोच्छिदइ मणुएणामणुण्णेसु सद्द-फरिस-रूव-रस-गंधेसु विरजइ ॥४५॥४७॥ व्याख्या—'वीतरागतया' रागद्वेषापगमरूपतया स्नेहः पुत्राकिविषयस्तद्रूपाण्यनुबन्धनानि--अनुकूलबन्धनानि स्नेहानुबन्धनानि, तृष्णा CEEVEEVALEVEGV
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy