________________
उत्तराध्य
यनसूत्रम् ॥२३॥
मूलम् — सब्भावपच्चक्खाणे भंते ! जीवे किं जणयइ ? सम्भावपच्चखाणेां अनिहिं जणयइ, अनिअहिं पडिवन्ने अ अणगारे चत्तारि केवलिकम्मंसे खवेइ । तं जहा- वे णिज्जं, आउअं, नामं, गोत्तं । तत्र पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिव्वाइ, सव्वदुः कखाणमंत करेइ ॥ ४१॥ ४३॥
व्याख्या - सद्भावेन सर्वथा पुनःकरणासम्भवात् परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपं शैलेशीत्यर्थः तेन - न विद्यते निवृत्तिनिवृत्तिमप्राप्य निवर्त्तनं यस्य सोऽनिवृत्तिः शुक्लध्यानतुर्यभेदस्तं जनयति तं प्रतिपन्नश्वानगारचत्वारि केवलिनः “कम्मंसेत्ति" सत्कर्माणि केवलिसत्कर्माणि भवोपग्राहीणीत्यर्थः, क्षपयति || ४१ ||४३|| सद्भावप्रत्याख्यानं च प्राय: प्रतिरूपतायां स्यादिति तामाहमूलम् - पडिरूवयाए णं भंते! जीवे किं जणयइ ? पडिरूत्र्याए गं लाघविचं जणयइ, लहुब्भुए अ जीवे अप्पमन्ते पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्ते सत्तसमिइसम्म ते सव्वपाणभूजीवसत्तेसु वीससणि
वे पडिले जिइंदिए विउलतत्रसमिइसमन्नागए आवि भवइ ॥४२॥४४॥
व्याख्या — प्रतिः सादृश्ये, ततः प्रतीति- स्थविरकल्पिकादिसदृशं रूपं वेषो यस्स स प्रतिरूपस्तस्य भावः प्रतिरूपता तमाऽधिकोपकरणत्यागरूपया लाघवमस्यास्तीति लाघविकस्तद्भावो लाघविकता तां द्रव्यतः स्वल्पोपकरणत्वेन भावतस्त्वप्रतिबद्धतया जनयति । लघुभूतथ जीवोऽप्रमत्तस्ती प्रकटलिङ्गः स्थविरकल्पिकादिरूपेण विज्ञायमानत्वात्, प्रशस्त लिङ्गो जीवरक्षाहेतुरजोहरणादिधारकत्वात्, विशुद्धसम्यक्त्वः क्रियया सम्यक्त्वविशोधनात्, “सत्तसमिइसम्मत्तेत्ति" सत्यं च समितयश्च समाप्ताः- परिपूर्णा यस्य स समाप्तसत्यसमितिः, सूत्रे क्तान्तस्या
अध्य० २६.. ॥२३॥