SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥ २० ॥ चनम् ॥१५॥ आकृष्टान्त्रं शृगालीभिरावृत्तं मक्षिकागणैः । विष्णुश्रियो वपुर्वीक्ष्या -ऽध्यासीदिति महीपतिः || १६ | [ युग्मम् ] हो सारे संसारे, सारं किञ्चिन्न दृश्यते ॥ मया त्वसौ सारमिति - ध्याता मूढेन धिक् चिरम् ||१७|| कुलशीलयशोलज्जा - स्त्यक्ता यस्याः कृते त्वया ।। रे जीव ! मत्त ! पश्याद्य, तस्या जातेदृशी दशा ! || १८ || प्रियेति यां पृथक्कतु -मभुवं न प्रभुः क्षणम् || वीक्ष्य तामपि शीतामित्र मे वेपते वपुः ।।१६।। ततो धर्मक्रियानीरैः, पापपङ्कपरिप्लुतम् ।। आत्मानं विमलीकत्तु, साम्प्रतं मम साम्प्रतम् ।। २० ।। विनश्येति विरक्तात्मा, सुव्रताचार्य सन्निधौ । राज्यं रज इवोत्सृज्य, प्रव्रज्यामाददे नृपः ।। २१ ।। तपोभिः विविधैः साकं, कर्मभिः शोषयन् वपुः ।। चिरं विहृत्य व्यापन्न-स्तृतीयं स्वर्जगाम सः ॥ २२ ॥ ततश्च्युतो रत्नपुरे, जिनधर्माऽभिधोऽभवत् ॥ श्रेष्ठिपुत्रः श्राद्धधर्मं, शुद्धं बाल्यादपि श्रितः ।। २३ ।। इतश्च कान्ताविरहा-नागदत्तोऽतिदुःखितः ॥ मृत्वार्त्तध्यानतो भ्रामं भ्रामं तिर्यक्षु भूरिशः ॥ २४ ॥ अग्निशर्माहयो त्रिप्रा, पुरे सिंहपुरेऽभवत् ॥ पुण्याशया त्रिदण्डित्वं, स्वीचकार स चैकदा ||२५|| [ युग्मम् ] द्विमासादि तपः कुर्वन् सोऽगाद्रत्नपुरेऽन्यदा ।। त्रिदण्डिभक्तस्तत्राभू-भूपतिर्नरवाहनः ।। २६ ।। तेन राज्ञा तपस्वीति, भोक्तु नीतो निजे गृहे ॥ सोऽपश्यज्जिन वर्म तं; दैवात्तत्रागतं तदा ।। २७ ।। ततः प्राग्भववैरेण, कोपाटोपारुणेक्षणः ॥ नरवाहनभूमीश - मित्यूचे स त्रिदण्डिकः ॥ २८ ॥ अस्याढ्यस्य न्यस्य पृष्टे, पात्रमत्यूष्णपायसम् ।। चेद्विभो ! भोजयसि मां तदा भुजे भवद्गृहे ॥ २६ ॥ स्थालमन्यस्य विन्यस्य, पृष्ठे त्वां भोजयाम्यहम् ॥ नृपेणेत्युदितो रुष्टो दुष्टो भूयोऽवदद्व्रती ॥३०॥ पृष्ठेऽस्यैव न्यस्य पात्रं, भुञ्जे गच्छामि वाऽन्यतः ॥ तद्भक्तः स ततो भूपः, प्रत्यपद्यत तद्वचः ॥३१॥ नृपादेशात्ततः पृष्ठे, तेन दत्ते स तापसः । अत्युष्णपायसं स्थालं, न्यस्य भोक्तुं प्रचक्रमे ।। ३२ ।। श्राद्धोऽपि स्थालतापं तं, सोऽधिसेहे विशुद्धधीः ।। स्वस्यैव कर्मणोऽयं हि, विपाक इति चिन्तयन् || ३३ || भुक्ते भिदौ श्रेष्ठष्ठा-त्समं त्वग्मांसशोणितैः ।। अध्य०१८ ॥ २० ॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy