SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥१६॥ अध्य०१८ ॥१६॥ DEO SUSNERSNEYGEEVAVEE-E-VEEY मूलम्-सणंकुमारो मणुस्सिदो, चक्कवट्टी महिड्ढीओ । पुत्तं रज्जे ठवित्ता णं, सोवि राया तवं चरे ॥३७॥ व्याख्या स्पष्टं-तच्चरितं चैवं, तथाहि अस्तीह काञ्चनपुरं समृद्धं काञ्चनदिभिः । तत्रासीद्विवमयशा. विक्रमाक्रान्तभूपः ॥१॥ तस्य पञ्च शतान्यासन, राड्यो विश्वमनोहराः तत्र चाभूत पुरे नाग--दत्ताहः 'सार्थपो धनी ॥२॥ रूपलावण्यसौभाग्य-निर्जितामरसुन्दरी ॥ विष्णुश्रीरिति तस्यासीत्कान्ता विष्णोरिवाब्धिजा ॥३॥ तां चान्यदा नृपोऽपश्य-मनसः पश्यतोहराम् ॥ दध्यौ घेमा घिना जन्म, राज्यं चैतन्ममाऽफलम् ! ॥४॥ चिक्षेप क्षितिपः क्षिप्र-मन्तरन्तःपुरं च ताम् ॥ प्राणिनो हि प्रियः प्रायो-ऽन्यायोऽपथ्यमिवाऽपटोः ॥॥ विनाऽपि विप्रियं त्यक्त्वा, प्रियं क्वासि गता प्रिये ! ॥ विलपमिति सार्थेशो, बभ्रामोन्मत्तवत्ततः!॥६॥ शुद्धान्तनारीसहिता, लज्जा लोकापवादजां ॥ विमुच्य रेमे भूपस्तु, नित्यं विष्णुश्रिया समम् ॥७॥ जातासूयास्ततो राइयो-कारयन् कार्मणं तथा । मृगाक्षी क्षीयमाणा सा, व्यपद्यत यथा स्वयम् ॥८॥ ततस्तस्या वियोगेन, दुस्सहेन दवाग्निवत् ।। नागदत्त इवोन्मत्तः, पृथ्वीनाथोऽभवद्भशम् ।। ६॥ नाग्नौ क्षेप्तुमदात्तस्याः, शवं स स्नेहमोहितः ।। ऊचे च मत्प्रिया मौनं, धत्ते प्रणयकोपतः ॥१॥ सचिवाः किञ्चिदालोच्य, वञ्चयित्वा च पार्थिवम् ॥ विपिने' क्षेपयंस्तस्या, धेनोरिव शवं ततः ॥११॥ ताञ्चापश्यन्नश्रुनीर-धाराभिः स धराधरः॥ धरां धाराधर इव, सिञ्चन्नाटीदितस्ततः ॥१२॥ कान्ते ! कान्तस्त्वदेकान्त-स्वान्तो विरहविह्वलः ॥ हास्यानोपेक्षणार्हः स्यादिति चाक्रन्ददुच्चकैः ॥ १३ ॥ इत्थं त्यक्तानपानस्य, गते राज्ञो दिनत्रये ।। अमात्या म्रियतां माय-मिति तं काननेऽनयन् ॥१४॥ तत्र च प्रसरतपूती-क्लिन्न क्रमिकुलाकुलम् ।। गध्रविक्षिप्तवदोज वायसाकृष्टलो १ सार्थवाहः । २ लक्ष्मी । ३ अपराधम् । ४ अन्तःपुरनारीसहिताम् । ५ प्रेमकोधतः । ६ वने । ७ राजा। 5 महीं मेघ इव । । पूती दुर्गन्धिः।।
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy