________________
उत्तराध्ययनसूत्रम् ॥ १८ ॥
संघदस्यवः ।। जज्ञिरे चक्रिणः षष्टि- सहस्राणि सुता इमे || ८०॥ प्राग्भवैः दुर्भवैस्तस्य, बहुभुक्तस्य, कर्मणः । शेषांशेन मृता एते, सममेव महीपते ! ॥ ८१ ॥ कुलालोऽप्यन्यदा मृत्वा सोऽभूत् क्वापि पुरे धनी ॥ तत्रापि सुकृतं कृत्वा, विपद्य क्वाप्यभून्नृपः ॥ ८२ ॥ भूयोऽपि सोऽन्यदा दीक्षां, लात्वा मृत्वा सुरोऽभवत् । ततश्च्युतश्च त्वं जन्हु-जातो जातोऽसि भूपते ! ॥ ८३ ॥ भगीरथक्षोणिधवोऽथ वाचं, वाचंयमस्येति निशम्य सम्यक् ॥ सुश्राद्धधर्मं प्रतिपद्य हृद्य, सद्योऽनवद्यः स्वपुरीं जगाम ॥ ८४॥ इति श्री सगरचक्रवर्त्तिकथा लेशः ॥ ३५॥ मूलम् - चइत्ता भारहं वासं, चक्कवट्टी महिड्डीओ । पव्वज्जमन्भुवगो, मघवं नाम महायसो ॥३६॥ व्याख्या—सुगमं, तत्कथालेशस्त्वेवं तथाहि
अभूदिहैव भरते महीमण्डलसत्पुरे ॥ वासुपूज्यप्रभोस्तीर्थे, नाम्ना नरपतिनृपः ॥ १॥ स्वप्रजावत् प्रजाः सम्यक्, पालयित्वा चिरं स राट् ॥ सन्त्यज्य राज्यमन्येद्य - विरक्तो व्रतमाददे ॥ २॥ अप्रमत्तविरं दीक्षां, पालयित्वा विपद्य च ॥ अहमिन्द्रः स गीर्वाणो, मध्यग्रैवेयकेऽभवत् ॥३॥ इतश्चात्रैव भरते, श्रावस्त्यां पुरि भूपतिः ॥ श्रिया समुद्रविजयी, समुद्रविजयोऽभवत् ॥४॥ तस्य भार्याऽभवद्भद्रा, भद्राकारजितामरी ॥ सोऽथ देवोऽन्यदा च्युत्वा तस्याः कुक्षाववातरत् ॥ ५ ॥ चतुर्दशमहास्वप्नांस्तदा च प्रेक्ष्य सा मुदा । राज्ञे जगाद चक्री ते, सुतो भावीति सोऽप्यवक् ||६|| क्रमाच्च सुषुवे पुत्रं, राज्ञी पूर्वेव भास्करम् ॥ महोत्सवैर्नृपस्तस्य, मघवेत्यऽभिधां व्यधात् ॥७॥ सम्प्राप्तः सोऽथ तारुण्यं, दत्तराज्यो महीभुजाः । उत्पन्नचक्रः षट्खण्ड, साधयामास भारतम् ||८|| भुक्त्वा चिरं चक्रिरमां विरक्तः, प्रान्ते परिव्रज्य स चक्रवर्त्ती ।। पञ्चान्दलक्षीमतिवाह्य सर्वा ऽऽयुष सुरोऽभूत्रिदिवे तृतीये ||६|| इति श्रीमघवचक्रिकथा ||३६||
veeeevere
अध्य०१=
॥ १८ ॥