________________
अध्य०१८ ॥१७॥
उत्तराध्य-H-11
परिखां ग्रामान, प्लावयत्तनिवार्यताम् ॥६२॥ राज्ञादिष्टस्ततः शिष्टः, पुषपुत्रो भगीरथः॥ तत्र गत्वाऽष्टमं कृत्वा-ऽऽराधयज्ज्वलनप्रभम् ॥६३॥ प्रदचदर्शनं तं चे-त्यूचे युष्मत्प्रसादतः ॥ गङ्गां नीत्वाम्बुधौ लोकान्, करोमि निरुपद्रवान् ॥६४॥ वारयिष्यामि भुजगा-नहं भरत
वासिनः । तत्कुरुवाऽभयोऽभीष्ट-मित्युक्त्वाऽगात्ततोऽहिराट् ॥६५॥ नागपूजा, ततः कृत्वा, दण्डरत्नेन जन्हुजः ॥ नीत्वा 'सुपर्वसयनसूत्रम् ।
ML.रितं, पूर्वाधाबुदतारयत् ।। ६६ ॥ भगीरथो भोगिपूजा,तत्रापि विधिवत् व्यधात् ॥ गङ्गासागरसङ्गाख्यं, तत्तीर्थ पप्रथे ततः ।। ६७ ॥
मङ्गापि जन्हुनाऽऽनीते त्युक्ता लोकेन जान्हवी भगीरथेन नीताब्धा-विति भागीरथी तथा ॥ ६८ ।। अथो भगीरथोऽयोध्यां, गतस्तुष्टेन चक्रिणा ॥ सोत्सवं, निदधे राज्ये, मूर्त्यन्तरमिवात्मनः ॥६६॥ स्वयं तु व्रतमादृत्य, सन्निधावजितप्रभोः ।। सुदुस्तपं तपस्तेपे, सगरस्सत्यसङ्गरः ॥७०॥ क्रमाच केवलज्ञानं, ध्वस्ताज्ञानमवाप्य सः ।। द्वासप्ततिं पूर्वलक्षाः, समाप्यायुः शिवं ययौ ।।७१॥ सर्वे समायुषो जन्हु-मुख्याः किं जज्ञिरे ? प्रभो ! ॥ ज्ञानी भगीरथेनेति, पृष्टोऽन्येद्य रदोऽवदत् ।।७२॥ संघः पुरा जिनानन्तु, सम्मेतादि ब्रजन्महान् ॥ सम्प्राप्य गहनप्रान्तं, प्रान्तग्रामे क्वचिद्ययौ ॥७३॥ अनार्यस्तद्गतः पष्टि-सहस्रप्रमितेर्जनैः ।। एकेन कुम्भकारेण, वार्यमाणैरपि स्फुटम्
७४|| स संघो मुषितो लुब्धैः, कथञ्चिदगमत् पुरः।। तैस्तु तत्प्रत्ययं सर्वैः, पापकर्म निकाचितम् ॥७॥[युग्मम् अन्यदा कोऽपि तत्रत्योन्यत्र चौर्य व्यधात् पुरे ॥ पुरारक्षास्ततो ग्राम-मीयुस्तं तत्पदानुगाः ॥७६॥ ग्रामद्वाराणि चावृत्या- ऽज्वालयन् परितोऽनलम् स कुलालस्तु
तत्रान्हिः, ग्राममन्यं गतोऽभवत् ॥७७॥ तं विना ते ततः सर्वे, पलुष्टा दुष्टा विपेदिरे ॥ मात्रिचाहकजीवत्वे-नाष्टव्यां चोपपेदिरे ॥७॥ KH पिण्डीभूय स्थितास्तेऽथ, तत्रायांतस्य हस्तिनः॥ पादेन मर्दिता मृत्या, चिरं भ्रमः कुयोनिषु ॥७९॥ पुण्यं च प्राग्भवे किश्चि-त्कृत्वा ते
१ गङ्गाम् । २ सत्यप्रविजः।
SAMBreprerit
AAAAAAEXAPARAMAY