SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ । अध्य०१८ उत्तराध्ययनसूत्रम् ॥१६॥ EVEGGEVELE EGEA का यत्र मृतो, न कश्चिन्नास्ति तद्न हम् ॥४३॥ राजाऽप्यूचेस्माकमपि, भूयांसः पूर्वजाः मृताः ॥ सर्वसाधारण मृत्यौ, तत्कि कोविद ! खिद्यसे ? | ॥४४॥ किं शोचसि ? मृतं पुत्रं, किञ्चिदात्महितं कुरु ॥ सिंहेनेव मृगो याव-मृत्युना त्वं न गृह्यसे ! ॥४॥ भूदेवोऽथावदद्देव, जानाम्येतदहं परम् ॥ अद्यौव जायते पुत्र-मन्तरा मे कुलक्षयः॥४६॥ तद्बलाक्रान्तविक्रान्त-दीनानाथैकनाथ ! हे। कथञ्चिज्जीवयित्वाऽमुं', पुत्रभिक्षां प्रदेहि मे ॥४७॥ भूयोऽभ्यधान्मन्त्रतन्त्र-शस्त्रादीनामगोचरे ॥ अदृष्टविद्विषि विधी, कः पराक्रमते ? कृतिन् ! ॥४८॥ तन्मुञ्च शोकं शोको हि, विपदि क्रियते जडै: आयस्तु कार्य तत्रापि, धर्मकमैव शर्मकृत् ॥४६॥ विप्रः प्रोचे प्रभो ! पष्टि-सहस्राणि सुतास्तव॥ सममेव विपन्नास्त-च्छोकं त्वमपि मा कृथाः ! ॥५०॥ आः ! किमेतदिति क्षमाप-स्ततो यावदचिन्तयत् ॥ सामन्तमुख्यास्ते पूर्व-सङ्केताताबदाययुः ॥५१॥ यथावृत्तेऽथ तैः प्रोक्ते, वज्राहत इव क्षणात् ॥ मूछितो न्यपतद्भूमौ सार्वभौमः स विष्टरात् ॥५२॥ कथञ्चिल्लब्धसङ्ग्रस्तु, । व्यलापीदिति भूपतिः ।। हा ! पुत्रा मां विमुच्यैकं, यूयं सर्वेऽपि किं गताः ? ॥५३॥ अरे दुर्दैव ! तान् सर्वा-नपि संहरतः शिशून् ॥ न ते कृपाणाय-क्ररचित्तस्य काप्यभूत् ॥५४॥ सुतानपि मृतान् श्रुत्वा, शतधा यन्न भिद्यसे ॥ तत्त्वां हृदय ! मन्येऽहं, निष्ठुरेभ्योऽपि निष्ठुरम् ॥५॥ अतृप्तान् सर्वसौख्यानां, परलोकपथं श्रितान् ।। यत्सुतान्नान्वगच्छं त-प्रेम कृत्रिममेव में ॥५६॥ विलपन्तमिति प्रोच्चैः, स विप्रः स्माह चक्रिणम् ॥ मां निषिध्याऽधुनैव त्वं, स्वामिन् ! रोदिषि किं स्वयम् ? ॥५५॥ वियोगः प्रेवसां नाथ !, न स्यात्कस्याऽतिदुःसहः ॥ सहते किन्तु तं धीरो, वडवानिमिवार्णवः ॥५८॥ शिक्षादानं परेषां हि, तेषामेव विराजते ॥ आत्मानमपि ये काले, शिक्षयन्ति विचक्षणाः॥।। इति तद्वचनैर्मन्त्रि-वाक्यैश्च विविधैश्चिरात् ॥आलम्ब्य धीरतां चक्री, चक्रे कालोचितक्रियाम् ॥६॥ तदा चाष्टापदासन्न-ग्रामेभ्योऽभ्येत्य मानवाः ।। राज्ञे व्यजिज्ञपन्नेवं, मुकुल कृतपाणयः ॥६१॥ श्रोतस्त्रिस्रोतसो देवा-ऽऽनिन्ये यद्भवतां सुतैः ॥ प्रपूर्य EVEeveeeve EVAATA
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy