________________
AL२५॥ तत्रार्थे सोदराः सर्वे, ज्यायांसमनुमेनिरे ॥ यादृशं भवितव्यं स्या-त्सहायाः खलु तादृशाः! ॥२६॥ ततः स दण्डेनाऽऽउत्तराध्य- कृष्य, तत्र चिक्षेप जान्हवीम् ।। उपाद्र्यन्त भूयोऽपि, भोगिगेहास्तदम्भसा ॥२७॥ नागलोक पुनर्वीक्ष्य, शुभितं ज्वलनप्रभः ॥ अध्य०१८ यनसूत्रम्
1. कोपावेशाद्रभूवाशु, प्रज्वलज्ज्वलनप्रभः ॥२८॥ सोऽथ दृष्टिविषान् प्रैपी-तद्वधाय महोरगान् ।। तैश्च निर्गत्य ते दृष्टा, दृष्टिभिर्विषवृष्टिभिः ॥ ॥१५॥
।।२७।। ततस्ते, भस्मतां भेजुः, सर्वेऽपि सगरात्मजाः ॥ तं चोत्पातं प्रेक्ष्य 'चक्रि-चक्र चक्रन्द तद्भशम् ॥३०॥ ततः सैन्यानिति प्रोचे, | सचिवः शोचितैरलम् ।। नावश्यम्भाविनं भाव-मतिक्रामति कोऽपि हि ! ॥३१॥ तीर्थसेवातीर्थरक्षा-करणोपक्रियादिभिः ॥ कृतपुण्यार्जनाः || शोच्या, न चामी स्वामिसूनवः ॥३२॥ तद्विमुच्य शुचं सर्वैः, क्षिप्रं प्रस्थियतामितः ।। स्थाने सोपद्रवे स्थातु, धीधनानां हिनोचितम् AL ॥३३॥ इति मन्त्रिगिरा त्यक्ता-क्रन्दास्ते चलितास्ततः ।। इत्ययोध्यामुगागत्य, सामन्ताद्या व्यचिन्तयन् ॥३४॥ दग्धाः स्वामिसुताः सर्वे
ऽप्यागता वयमक्षताः || लज्जाकरमिदं राज्ञो-ऽग्रे कथं कथयिष्यते ? ।।३।। प्रविशामस्ततो बन्हि - मनन्यगतिका वयम् ।। तानिति ध्यायतोEL sभ्येत्य, विप्रः कोपीत्यभाषत ॥३६॥ कर्मणा शुभमन्यद्वा, नाङ्गिनां किं भवे भवेत ? ।। तद्व्याकुला भवत मा, वक्ष्याम्येतदहं प्रभोः ॥३७॥ E, इत्युदित्वा द्विजः कञ्चि-दनाथं शुवमुद्वहन् । गत्वा राजकुलद्वारे, व्यलापीदुच्चकैःमुहुः ॥३८॥ तत् श्रुत्वा चक्रिणाऽऽहूय, पृष्टः किं रोदिपीति
सः १ ॥ प्रोचे ममैक एवासौ, मनुष्टो महाहिना ॥३६॥प्राप्तो निश्चेष्टतां देव !, तदेनं जीवयाऽधुना ।। जाङ गुलीकमथादिक्ष-तंत्र कणि
भूधवः ॥४०॥ ज्ञातभूपापत्यमृत्यु-रित्यूचे सोऽपि कोऽपि हि ॥ मृतो न स्याद्यत्र तस्मा-भस्माऽऽनयत मन्दिरात् ॥४१॥ यथाऽहं जीवयाMAIL. म्येन-मिति तेनोदितो नृपः । तद्भस्मामार्गयद्भूत्यैः, पुयां सर्वेषु वेश्मसु ॥४२॥ तेऽप्यागत्यावदनाथ !, सकला वीक्षिता पुरी ॥ परं पुरा
१ ज्येष्ठम् । २ गङ्गाम । ३ जलेन । ४ चक्रिदलम् ।
AAAAAAAPIROYEDIAAAAAD