SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ उत्तराध्यत यनसूत्रम् ॥१४॥ अध्य०१८ ॥१४॥ सBPRERNADEReere ॥ राजाऽनुज्ञातोऽथ जन्हुः ससैन्यः प्रस्थितस्ततः ॥ विहिताश्चर्यसन्दर्भा, 'रत्नगर्भा विलोकयन्॥८॥ चतुर्योजनविस्तारं, योजनाष्टकमुन्नतम् ॥ प्राप्तोऽष्टापदमारोह-त्सह सर्वैः सहोदरैः ॥६॥ [युग्मम् ] क्रोशद्वयपृथु क्रोश-त्रयोच्चं योजनायतम् ॥ चतुमुखं रत्नमय, तत्र चैत्यं ददर्श सः ॥१०॥ऋषभावहतामाः', स्वस्वमानादिशोभिताः स्तूपांश्च भरतादीनां, शतं तत्र ननाम सः ॥११॥ सुषमा तस्य शैलस्य चैत्यस्य च विलोकयन् ॥ पीतामृत इवात्यर्थ, जहर्ष सगराङ्गजः ॥१२॥ केनेदं कारितं चैत्य-मित्यमात्यं च पृष्टवान् ? ॥ सोऽप्यूचे भरताख्येन, चक्रिणा पूर्वजेन वः ॥१३॥ अथाख्यत्सेवकान् जन्हु-रीदृशं भरतेऽपरम् ॥ पश्यताद्रिं यथाऽस्माभिः, कार्यते चैत्यमीदृशम् ॥१४॥ तेऽपि गत्वाऽऽगताः प्रोचुर्नास्त्यऽन्योत्राऽद्रिरीदृशः ॥ ततो जगाद जन्हुस्त-द्रक्षामस्यैव कुर्महे ॥ १५ ॥ कालानुभावतो लुब्धा, "भाविनो a भाविनो जनाः ।। उपद्रोष्यन्ति तेह्यत्र, तद्रक्षास्य महाफला ॥१६॥ इत्युक्ला दण्डरत्नेन, जन्हुस्तं परितो गिरिम् ।। सहस्रयोजनोद्वेधां, विदधे परिखां क्षणात् ॥१७॥ तदा च दण्डरत्नेन, तेन दारयता महीम् ॥ क्रीडागेहानि नागानि, मृत्पात्राणीव पुस्फुटुः ॥१८॥ तं प्रेक्ष्यो|| पद्रवं क्षुब्धा, भुजङ्गा ज्वलनप्रभम् । उपेत्य स्वप्रभुसौध-भङ्गच्यतिकरं जगुः ॥१६॥सोऽपि ज्ञात्वाऽवधेः क्रुद्धोऽभ्येत्योचे सगराङ्गजान्॥ भुवं भवद्भिर्मिन्दान-भोः ! किमेतत्कृतं जडैः ॥२०॥ उपद्रुता हि युष्माभि-नागास्तद्गेहभेदनैः । ते च क्रुद्धा हनिष्यन्ति, युष्मान् सिंहा इव "द्विपान् ॥२१॥ तन्नू स्ववधायैव, प्रयत्नो भवतामयम् ।। पतङ्गानां दीपपात-कृते पक्षबलं यथा ॥२२॥ जन्हुर्जगौ तीर्थरक्षा-कृतेऽस्माभिरदः कृतम् ।। तन्मन्तुमेनं भोगीन्द्र !, क्षमस्वाज्ञानसम्भवम् ।।२३।। आगः सोढमिदं नैवं, पुनः कार्यमिति ब्रुवन् ।। अहीन्द्रोगात्ततो जन्हु-रिति दध्यौ सहानुजैः ॥२४॥ परिखाऽसौ विना वारि, पांशुभिः पूरयिष्यते ।। तदेनां पूरयामोऽथ, पुण्यैर्मन्दाकिनीजलैः" १ पृथ्वीम् । २ मूर्तयः। ३ परमशोभाम। ४ भविष्यन्ति । ५ गजान । ६ नागेन्द्र । ७ गङ्गाजलैः। ܢܨܕܦܕܕܦܬܕܤܦܕܣܠܕܣܬܕܣܓܕܟܕܦܦܕܒܬܕܒܬ#B
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy