________________
उत्तराध्ययनसूत्रम् ॥१३॥
अध्य०१८ ॥१३॥
FELEVAVAVAVATEATEATGRASAV
दात् ॥२२॥ तमुपात्तव्रतं वीक्ष्य, क्षामसंसारवासनाः ॥ भूपा दश सहस्राणि, दीक्षामाददिरे मुदा ॥ २३॥ ततः शक्रादयो देवा-स्तं नत्वा स्वाश्रयं ययुः। भुवि व्यहार्षीद्भगवा-नपि भव्यान् प्रबोधयन् ॥२४॥ सप्तसप्ततिलक्षाणि, पूर्वाणां भरतप्रभोः।कौमारे मण्डलित्वे तु, सहस्र 'शरदामभूत् ॥ २५॥ 'चक्रित्वेऽष्ट(च)सहस्रोनाः, पूर्वलक्षा रसोन्मिताः ॥ पूर्वाणां लक्षमेकं तु, केवलीत्वे व्रतेऽपि च ॥ २६ ॥ सर्वायुषा चतुरशीतिमितानि पूर्व-लक्षाणि सम्यगतिगम्य महेन्द्रनम्यः ।। कर्मक्षयेण भरतेश्वरसाधुराजो, भेजे महोदयरमामुदितोदितश्रीः ॥२७॥ इति भरतचक्रिकथालेशः ॥३४॥
मूलम्-सगरोवि सागरंत, भरहवासं नराहियो । इस्सरिअं केवलं हिच्चा, दयाए परिनिव्वुए ॥ ३५॥ ___ व्याख्या-'सगरोऽपि' द्वितीयचक्री 'सागरान्तं' पूर्वादिदिक्त्रये समुद्रपर्यन्तं, उत्तरस्यां तु हिमवदन्तं भरतवर्ष नराधिपः, ऐश्वर्यञ्च 2 'केवलं' परिपूर्ण हित्वा 'दयया' संयमेन परिनिवृतो मुक्तः । तद्वृत्तलेशो यथा, तथाहि
अयोध्यायां पुरिक्ष्मापो, जितशत्रुरभूज्जयी । युवराजोऽनुजस्तस्य, सुमित्रविजयाह्वयः॥१॥तयोमहिष्यौ विजया-यशोमत्या बभूवतुः । शक्रेशानाभ्यां स्वकल्प-सारे देव्यालिवार्पिते ! ॥२॥ तयोश्चतुर्दशस्वप्न-यूचितौ सद्गुणाञ्चितौ ॥ सुतावभूतामजित-सगरौ जिनचक्रिणौ ॥३॥ जितशत्रुसुमित्राभ्या-मेकदा स्वीकृते व्रते ॥ नृपोऽभूदजितस्वामी, युवराट सगरः पुनः॥४॥ न्यस्यान्यदाऽनुज राज्ये, प्रावाजीदजितप्रभुः॥ ततो बभूव सगर-चक्रवर्ती महाभुजः ॥५॥ क्रमात्षष्टिसहस्राणि, तनयास्तस्य जज्ञिरे ॥ तेषु ज्येष्ठो| ऽभवज्जन्हुः, सोऽन्यदाऽप्रीणयन्नृपम् ॥६॥ ततः पित्रा वरे दत्ते, सोऽवादीत्त्वत्प्रसादतः॥ दिदृक्षेऽहं महीं भ्रातृ-युक्तो दण्डादिरत्ना
१ वर्षाणाम् । २ एकवर्षसहनोन-पूर्वलक्षाणि षट् तथा । आर्षभितिचक्राम, चक्रवर्तित्वमुदइन् ।। इति प्रथमपर्वे
weeeeeeeeeeeeeeeeeeeeeee