SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥ १२ ॥ Core त्रिंशत्सहस्र - देशानां धृतशासनः । संत्पत्तन सहस्राणां द्विचतुर्विंशतेर्विभुः ॥ ५ ॥ द्वासप्ततेः श्रेष्ठपुर - सहस्राणामधीश्वरः । सहस्रोनं द्रोणमुख- लक्षं च परिरक्षयन् ॥ ६ ॥ गुह्यकानां षोडशभिः सहस्रः सेवितोऽनिशम् ॥ षट्खण्डं भरतक्षेत्र - मखण्डाज्ञः प्रपालयन् || ७ || चतुषष्टिसहस्रान्तः–पुरस्त्रीभिः सहान्ब्रहम् ॥ क्रीडन् पूर्वोक्तपुण्यद्रु-पुष्पाभं सौख्यमाश्रयन् ॥ ८ ॥ ऋषभस्वामि निर्वाणा, पदे ऽष्टापदपर्वते ॥ चैत्ये स्वकारि भक्त्या, जिनबिम्बानि पूजयन् ॥ ६ ॥ साधर्मिकाणां वात्सल्यं कुर्वन्नाश्रितवत्सलः । पूर्वलक्षाणि षट् क्षोणीहर्यत्वात् ॥ १० ॥ [ अष्टभिः कुलकम् ] अन्यदा प्रातरभ्यक्तो- द्वर्त्तितस्नपिताङ्गकः ।। आदर्शसदनं सोऽगा-सर्वालङ्कारभूषितः ॥ ११॥ तत्राऽऽत्मदर्शे महति, पश्यंवक्री निजं विपुः ॥ अष्टाङ्गुलीयकामेकां, ददर्श स्वकराङ्ग ुलीम् ॥ १२ ॥ श्रशोभमानां तां प्रेक्ष्य, प्रेक्षावान् क्ष्माधवाग्रणीः ॥ सकलानप्यलङ्कारा- नेकैकमुदतारयत् ॥ १३ ॥ तत 'उज्झितपाथोजं, पद्माकरमिवाऽऽत्मनः ॥ विलोक्य वपुरश्रीकमिति दध्यौ धराधवः ॥ १४ ॥ अहो ! आगन्तुकैरेव -द्रव्यैरङ्ग' विराजते । स्वाभाविकं तु सौन्दर्य, किमप्यस्य न दृश्यते ॥ १५ ॥ स्वरूपा सारवां वक्ति, यस्य संस्कारसारता || मोहादेव तदप्यङ्ग' जना जानन्ति मञ्जुलम् ॥ १६ ॥ मनोज्ञमप्यन्नपान - पुष्पगन्धांशुकादिकम् ॥ विनश्यत्यस्य सङ्गन, ब्रह्मचर्यमित्र स्त्रियाः ।। १७ ।। तदहो निर्विवेकत्वं विदुषामपि बालवत् ।। ये देहस्येदृशस्यापि कृते पापानि कुर्वते ! ॥ १८ ॥ तन्मोक्षदायि मानुष्यं शरीरार्थेन पाप्मना ॥ द्यूतेनेव सद्रत्नं युक्तं नाशयितुं न मे ॥ १६ ॥ ध्यायन्नित्यादि सम्प्राप्तः, संवेगमधिकाधिकम् ।। आरूढः क्षपकश्रेणीं, निश्रेणीं शिवसद्मनः ॥ २० ॥ घनघातिदयं कृत्वा, भावचारित्रमाश्रितः । अज्ञानतिमिरादित्यं, केवलज्ञानमाप सः ॥ २१ ॥ [ युग्मम् ] कृत्वा लोचं शक्रदत्तं मुनिवेशं दधनतः । निर्जगाम गृहाच्चक्रि - साधुर्भानुरिवाम्बु१ यज्ञानाम् । २ भूमीन्द्रः । ३त्यक्तकमलम् । ४ सीडी इति भा० । अध्य०१८ ॥ १२ ॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy