SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ अध्य०१८ ॥११॥ AMAR व्याख्या--'क्रियां च' अस्ति जीव इत्यादिरूपां सदनुष्ठानात्मिका वा रोचयेत् 'धीरः' अक्षोभ्यः, तथा 'प्रक्रियां' नास्त्यात्मा उत्तराध्या इत्यादिकां परिवर्जयेत्, ततश्च ‘दृष्टया' सम्यग्दर्शनरूपया उपलक्षिता या दृष्टिः-बुद्धिःसा चेह प्रक्रमात् सम्यग्ज्ञानात्मिका तया सम्पनो पर यनसूत्रम् AME दृष्टिसम्पन्नः, एवं च सम्यग्दर्शनज्ञानान्वितः सन् धर्म 'चर' सेवरख 'सुदुश्चरं' अत्यन्तकष्टानुष्ठेयमिति नत्रार्थः ॥३३॥ पुनः क्षत्रियमुनिरेख ॥११॥ सञ्जयमुनि महापुरुषदृष्टान्तैः स्थिरीकत्तु माह मूलम्-एअं पुण्णपयं सोच्चा, अस्थधम्मोवसोहिअं । भरहो वि भारहं वास, चिच्चा कामाई पव्वए ॥३४॥ _ व्याख्या- 'एतत्' पूर्वोक्तं पुण्यहेतुत्वात् पुण्यं पद्यते-गम्यतेऽर्थोऽनेनेति पदं पुण्यं च तत् पदं च 'पुण्यपदं' क्रियावादादिलक्षणनानारुचिवर्जनादिज्ञापकं शब्दसन्दर्भ श्रुत्वा अर्थः-अर्थ्यमानतया स्वर्गाऽपवर्गादिः, धर्मः तदुपायभूतः श्रुतधर्मादिस्ताभ्यामुपशोभितं अर्थधर्मोपशोभितं, 'भरतः प्रथमचक्री, अपिशब्द उत्तरापेक्षया समुच्चये, भारतं वर्ष' क्षेत्रं त्यक्त्वा "कामाई" ति चस्य गम्यत्वात् , कामांश्च "पच्चए" त्ति प्रावाजीत् तत्कथांशस्त्वेवम् 'तथाहि . अत्रैव भरते शक्रा-जया श्रीदेन निर्मिता । अस्त्ययोध्या पुरी स्वर्ग-प्रतिस्पर्द्धिसमृद्धिका ॥१॥ प्रथमः 'प्रथितः पृथ्व्यां, पुत्रः श्रीवृषभप्रभोः । सार्वभौमोऽभवत्तत्र, भरतो भरतेश्वरः ॥२॥ चतुर्दशानां रत्नानां, विभुर्नवनिधिप्रभुः । द्वात्रिंशता सहस्रभूIA भुजां सेवितपत्कजः ॥३॥ लक्षश्चतुरशीत्याऽश्व-रथेभानां समाश्रितः ।। ग्रामाणां च पदातीनां, कोटिपएणवतेः पतिः॥४॥ लोका १ हर्षप्रतो नास्ति । २ ख्यातः। ३ सेवितरणकमलः। ANNEAEGNEVENLEVEGVEENEE VEEvereeve
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy