________________
उत्तराध्ययनसूत्रम् ॥२०॥
अध्य० २६ ॥२०॥
मसौ ददाति तदा शुभमिति विकल्पनं, स्पृहणं तत्श्रद्धालुतयाऽऽत्मन आविष्करणं, प्रार्थनं वाचा मद्यमिदं देहीति याचनं, अभिलपर्ण तल्लालसतया वाञ्छनं । एकार्थिकानि वा एतानि नानादेशोत्पन्नविनेयानुग्रहाय गहीतानि । परस्य लाभमनास्वादयन्न भुञ्जानोऽतर्कयनस्पृहयन्नप्रार्थयमानोऽनभिलषन् 'दोचति" द्वितीयां सुखशय्यामुपसम्पद्य विहरति, एवंविधरूपत्वात् तस्याः। यदुक्त स्थानाङ्गे-"अहावरा दोच्चा सुहसेज्जा, से णं मुंडेभवित्ता अगाराओ अणगारियं पव्वइए समाणे सएणं लामेणं संतुस्सइ, परस्स लाभं न आसाएइ" इत्यादि ॥३३॥३॥ प्रत्याख्यातसम्भोगस्योपधिप्रत्याख्यानमपि स्यादिति तदाहमूलम् - उवहिंपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? उवहिपच्चक्खाणेणं अपलिमंथं जणयइ, निरुवहिए
णं जीवे निक्कंखे उवहिमंतरेण यन संकिलिस्सइ ॥३४॥३६॥ ॥ व्या०-उपधेरुपकरणस्य रजोहरणमुखवस्त्रिकाव्यतिरिक्तस्य प्रत्याख्यानं तेन परिमन्थः स्वाध्यायादिक्षतिस्तदभावोऽपरिमन्थस्तं जनयति, तथा निरुपधिको निष्कांक्षो वस्त्राद्यभिलाषरहित उपधिमन्तरेण च न संक्लिश्यते, शारीरं मानसं वा संक्लेशं नानुभवति। उक्त हितस्सणं भिक्खुस्स णो एवं भवइ, परिजुगणे मे वत्थे सुई जाइस्सामि, संधिस्सामि" इत्यादि ॥३४॥३६॥ उपधिप्रत्याख्यातुर्जिनकल्पिकादेयोग्याहाराद्यलाभे उपवासा अपि स्युस्ते चाहारप्रत्याख्यानरूपा इति तदाहमूलम्-आहारपच्चकखाणेणं भंते ! जीवे किं जणयइ? आहारपच्चक्खाणेणं जीविआसंसप्पोगं वोच्छि| दइ, जीविआसंसप्पओगं वोच्छिदित्ता जीवे आहारमंतरेण न संकिलिस्सइ ॥३५॥३७॥
AGAGALALAEGEVE ReceGY