SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥१६॥ अभुट्ठे, पूव्ववद्वाण य निज्जरणयाए तं नित्ते, तत्र पच्छा चाउरंतसंसारकंतारं विईवयइ ॥३२॥३४॥ व्याख्या—विनिवर्त्तनया विषयेभ्य आत्मनः पराङमुखीकरणरूपया पापकर्मणां ज्ञानावरणादीनां “अकरण्याएत्ति" आर्पत्वादकरणेन पूर्वानुपाञ्जमेनाऽभ्युत्तिष्ठते मोक्षायेति शेषः पूर्ववद्धानां निर्जरणया तदिति पापकर्म निवर्त्तयति विनाशयति ||३२||३४|| विषय निवृत्तश्च कश्चित् सम्भोगप्रत्याख्यानवानपि स्यादिति तदाह मूलम् - संभोगपच्चक्खाणं भंते ! जीवे किं जणयइ ? संभोगपच्चक्खाणं आलंबगाइ खवेइ, निरालब|स्स या जोगा भवंति, सएणं लाभेणं तुस्सइ, परस्स लाभं नो आसाएइ, नो तक इ, नो पत्थेइ, नो अभिलसइ । परस्स लाभं अणासाएमाणे अतके माणे अपीहेमाणे अपत्थमाणे अणभिल सेमादोच्चं सुहसिज्जं उपसंपज्जित्ताणं विहरइ ॥ ३३ ॥ ३५॥ सम्भोग-एकमण्डलीभोक्तृत्वं, अन्यमुनिदत्ताहारादिग्रहणमित्यर्थः, तस्य प्रत्याख्यानं - गीतार्थत्वे जिनकल्पाद्यभ्युद्यतविहारप्रतिपत्या परिहार!- सम्भोगप्रत्याख्यानं तेन 'आलम्बनानि' ग्लानत्वादीनि 'तपयति' तिरस्कुरुते, अन्यो हि मान्यादिकारणेष्वन्यदत्तमाहारादिकं गृहूयात असौ तु कारणेऽपि न तथेत्येवमुच्यते, सदोद्यतत्वेन वीर्याचारं चावलम्बते । निरालम्बनस्य चाऽऽयतो मोचः स एवार्थः प्रयोजनं 'विद्यते येषामित्यायतार्थिका 'योगा' व्यापारा भवन्ति, सालम्बनस्य हि योगाः केचन तादृशा न भवन्त्यपीति । तथा 'स्वकेन' स्वकीमेल लागेन सन्तुष्यति, परस्य लाभ 'नो आस्वादचति' न भूक्ते, नो तर्कयति, नो स्पृहयति, नो प्रार्थयते, नो अभिलषति । तत्र तर्कखं यदीदं महा+ । अध्य० २६ ॥ १६॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy