SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ अध्य० २६ उत्तराध्ययनसूत्रम् ॥१८॥ ॥१८॥ प्रति ॥२६॥२२॥ सुखावयाप्रतिवद्वतका स्यादिति वामह मूलम-अप्पडिबड्याए वं भंते ! जीवे किं जण्यइ 'अप्पडियायाए सं निस्संग पह, निस्तगत| गए अणं जीवे एगे एपम्पचित्ते दिया य राम्रो अ असनमाणे अप्पडिबद्ध आवि विहरइ ॥३०॥३॥ व्याख्या-'अप्रतिबद्धतया' मनसो निरभिष्वङ्गतया 'निःसङ्गत्व बहिः सङ्गाभावं जनयति, निस्सङ्गत्वगतश्च जीव 'एको' रागादिविकलः एकाग्रचित्तो' धर्मैकतामयेतास्ततश्च दिवा च रात्रौ चाऽसजन्, कोऽर्थः १ सदा बहिःसङ्ग त्यजन् अप्रतिबद्धश्चापि विहरति, मासकल्पादिनी उद्यतविहारेण पर्यटति ॥३०॥३२॥ अप्रतिबद्धतायाश्च विविक्तशयनासनताहेतुरिति तामाहमलम-विवित्तखयणासण्याए भंते । जीवे कि जणयविवित्तसयासरणयाए चारत्तमुत्ति असावंड: C चरिचयुत्ते अणं जीवे विविस्यहारे दढचरित्ते एगंतरए मोक्खभावपडिवणणे अविहं कम्मर्गठिं निजरेई ॥ ___ व्याख्या-विविक्तानि-बयादिरहितानि शयनासनानि उपलक्षणत्वादुपाश्रयश्च यस्यासी विविक्तशयनासनः तद्भावस्तत्ता तया 'चरित्रगुप्ति' चरणरक्षां जनयति, "चरित्तगुत्ते 'अति" गुप्तचरित्रश्च जीवो विकृत्यादिव हकवस्तुरहित आहारो यस्य तथा दृढचरित्रः, एकान्तम निश्चयेन रत एकान्तरतः संयम इति यम्पते, मोक्षभावप्रतिपन्नो मोक्ष एव मया साधनीय इत्यभिप्रायवान् , अष्टविधकर्मप्रथिं निर्जरयति, क्षपकश्रेणिप्रतिपत्या क्षपयति ॥३१॥३३॥ विविक्तशयनासनतायां सत्यां विनिवर्त्तना स्यादिति तामाहमूलम---विणिवट्टण्याए णं भंते ! जीवे किं जरणयद ? विणिवट्टणयाए णं पाक्कम्मा अकराए ---
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy