________________
उत्तराध्ययनसूत्रम् ॥१६॥
अध्य० २६ ॥१६॥
PROPERFRAHAPA
आगमे सस्सभदत्ताए कम्मं निबंधइ ॥ २३ ॥ २५ ॥ ___व्याख्या- 'धर्मकथया' व्याख्यानरूपया 'प्रवचनं शासनं प्रभावयति, उक्त हि-पावयणी १ धम्मकही २ वाइ ३ नेमित्तिो ४ || तवस्सी ५ अ॥ विज्जा ६ सिद्धो अ७ कई = अहेव पहावगा भणिया" पाठान्तरे निर्जरां जनयति, "आगमे सस्समद्दत्ताएति भागमिप्यतीति आगम-आगामी कालस्तस्मिन् शश्वद्भद्रतया-निरन्तरकन्याणतयोपलक्षितं कर्म निबध्नाति, शुभानुवन्धि शुमधुपार्जयति इति | भावः ॥ २३ ॥ २५ ॥ एवं पञ्चविधस्वाध्यायरतेः श्रुताराधना स्यादिति तामाहमूलम-सुअस्स आराहणयाए णं भंते ! जीवे कि जणयइ ? सुअस्स आराहणयाएणं अण्णाणं खवेइ न | य संकिलिस्सइ ॥ २४ ॥ २६ ॥
व्याख्या-श्रुतस्याराधनया सम्यगासेवनया अज्ञानं क्षपयति, विशिष्टज्ञानावाप्तः। न च संक्लिश्यते' नैव रागादिजनितसंक्लेशभाग | भवति, तद्वशतो नवनवसंवेगावाप्तः ॥ २४ ॥ २६ ॥ श्रुताराधना चैकाग्रमनःसंनिवेशनादेव स्यादिति तामाह2 एगग्गमनसंनिवेसणयाए णं भंते ! जीवे किं जणयइ ? एगग्गमणसंनिवेसणयाए णं चित्तनिरोधं करेइ॥
व्याख्या-एकं च तदनं च प्रस्तावाच्छुभमालम्बनं एकाग्रं तस्मिन्मनसः संनिवेशना स्थापना एकाग्रमनःसंनिवेशना तया चित्तस्य मा कथञ्चिदुन्मार्गप्रस्थितस्य निरोधं नियंत्रणं चित्तनिरोधं करोति ॥ २५ ॥ २७ ॥ इदं सर्व संयमवतः सफलमिति तमाह
मूलम् -संजमेणं भंते ! जीवे किं जणयइ ? संजमेणं अणण्हयत्तं जणयइ ॥ २६ ॥ २८ ॥
timesNeeNeuNewsMeNeAYEGNANEYANYAGYEARH