________________
उत्तराध्ययनसूत्रम् ॥१४॥
अध्य० २६ |॥१४॥
Deeeeeeveer
मूलम् -पडिपुच्छणयाएणं भंते ! जीवे किं जणयइ ? पडिपुच्छणयाएणं सुत्तत्थतदुभयाई विसोहेइ, कंखामोहणिज्ज कम्मं वोच्छिन्दइ ॥२०॥२२॥ . व्याख्या–पूर्वकथितसूत्रादेः पुनः प्रच्छनं प्रतिप्रच्छनं तेन सूत्रार्थतदुभयानि विशोधयति, 'कांक्षा' इदमित्थमित्थं वा ममाध्येतुमुचितमित्यादिका वाञ्छा सैव मोहनीयं कर्माऽनाभिग्रहिकमिथ्यात्वरूपं व्युच्छिनत्ति ॥ २० ॥२२ ।। इत्थं स्थिरीकृतस्य श्रतस्य विस्मृतिर्माभृत् ॥ इति परावर्त्तना कार्येति तामाहपरिप्रणयाएणं भंते ! जीवे कि जणयइ ? परिअट्टणयाएणं वंजणाई जणयइ, वंजणलद्धिं च उप्पाएइ ॥
व्याख्या-'परावर्तनया' गुणनेन व्यञ्जनान्यक्षराणि जनयति, तानि हि विस्मृतान्यपि गुणयतो झगित्युत्पद्यन्त इति उत्पादितान्युच्यन्ते, तथा तथाविधक्षयोपशमवशाद्व्यञ्जनलब्धि च शब्दात् पदलब्धि च पदानुसारितारूपामुत्पादयति ॥ २१ ॥ २३ ॥ सूत्रवदर्थस्या
प्यविस्मरणाद्यर्थमनुप्रेक्षा कार्येति तामाहBI मूलम-अणुप्पेहाएणं भंते ! जीवे किं जणयइ ? अणुप्पेहाएणं आउअवजाओ सत्त कम्मप्पगडिओ ध
णिप्रबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ, दीहकालट्ठिइआओ हस्सकालट्टिइआओ पकरेइ, तिव्वाणुभावोओ मंदाणुभावाओ पकरेइ, बहुप्पएसग्गाओ अप्पपएसग्गाओ पकरेइ, आउभं च णं कम्मं सिम बंधइ सिम नो बंधइ, असायावेअणिज्जं च णं कम्मं नो भुजो भुजो उवचिणाइ, अणाइअं च णं अणव
Aeuveeveeeeeeeeeeeeee-ve eveereek