SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥१२॥ अध्य०२६ ॥१२॥ AFFFFF __ व्याख्या-कालः प्रादोषिकादिस्तस्य प्रत्युपेक्षणा ग्रहणप्रतिजागरणरूपा कायप्रत्युपेक्षणा तया ॥ १५ ॥ १७ ॥ कदाचिदकालपाठे या प्रायश्चित्तं कार्यमिति तदाहमूलम्—पायच्छित्तकरणेणं भंते ! जीवे किं जणयइ ? पायन्तिकरणेणं पावकम्मविसोहिं जणयइ, निरइ आरे आविभवइ, सम्मं च णं पायच्छित्तं पडिवज्जमाणे मग्गं च मग्गफलं च विसोहेइ, आयारं आयारफलं च आराहेइ ॥ १६ ॥ १८ ॥ व्याख्या–प्रायश्चित्तकरणेनालोचनादिविधानरूपेण 'पापकर्मविशुद्धि' निष्पापतां जनयति, निरतिचारश्चापि भवति, तेनैव ज्ञानाचाराद्यतीचारविशोधनात , मार्ग इह ज्ञानावाप्तिहेतुः सम्यक्त्वं तं च तत्फलं च ज्ञानं विशोधयति, अनयोहि युगपदुत्पत्तावपि सम्यक्त्वस्य ज्ञानं प्रति हेतुत्वं प्रदीपस्यैव प्रकाशं प्रति विद्यत एव । तथा आचार्यते सेव्यते इत्याचारश्चारित्रं तत्फलं च मुक्तिरूपमाराधयति ॥१६॥१८॥ प्रायश्चित्तकरणं च क्षमणातः स्यादिति तामाहमूलम्-खमावणयाएणं भंते । जीवे किं जणयइ खमावणयाएणं पल्हायभावं जणयइ, पल्हायणभावमुवगए अ जीवे सव्वपाण-भूअ-जीव-सत्तेसु मित्तीभावं उत्पाएइ, मित्तीभावमुवगए आवि जीवे भावविसोहि काऊण निब्भए भवइ ॥ १७॥ १६ व्याख्या-क्षमणया दुष्कृतानन्तरं क्षमितव्यमिदं ममेत्यादिरूपया 'प्रहलादनभावं' चित्तप्रसादं जनयति, प्रहलादनभावमुपगतश्च Neve eveveeve EEVEE VEEVEEVEEVEEV
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy